________________ SHRAWAREXSAX तेनोक्तम् रामोऽन्यत्र यथागच्छेत्तथा कुरु / तयोक्तम्-यत्र लक्ष्मणो युध्यते तत्र गत्वा तद्वत्सिहनादं विधेहि, ततः स सीतां विहाय तत्र गमिष्यति / ततो रावणस्तत्र गत्वा तथाऽकरोत, इतश्च लक्ष्मणसिंहनादमाकर्ण्य सीता व्याकुलीभूय तद्रक्षाकृते रामं तदन्तिकं प्राहिणोत् / तस्मिन्नवसरेऽसहायां सीतामवलोक्य रावणस्तामपाहरत् / तत्र गत्वा केनाऽप्यन्येन मायाविना सिंहनादोऽकारीति मन्यमानो मनसि सीतां शङ्कमानो रामः सत्वरं पर्णकुटीमागात्। तत्र चसीतामपश्यन भृशमखिद्यत / तावता लक्ष्मणोऽपि शत्रुजित्वा समायातः। ततस्तौ सर्वत्र सीतां मृग्यमाणौ पथि जटायु छिन्नपक्षं मुमूर्षुमपश्यताम् / सीतां हृत्वा विमाने तामारोप्य लङ्कामानीय देवरमणोद्याने तां स्थापितवान् रावणो बहुधा सीतायाः प्रार्थनामकरोत् / अयि सुभगे ! अहं ते दासोऽस्मि / तस्मिन् क्षुद्रे मानुषे रामे प्रीति त्यज माश्च भज, एतां मेऽखिला समृद्धि भुक्ष्व / एवं बहुलोभितापि सीता तत्र षण्मासं स्थिता शीलं नामुश्चत् / केवल राममेव ध्यायन्ती कालं निनाय / इतश्च सीतां गवेषयन्तौ रामलक्ष्मणौ किष्किन्धामुपागतौ। तत्र च तो सुग्रीवादिप्रमुखाः कपयो भक्त्या प्रणेमुः। सर्वे च तावसेवन्त / हनुमांश्च लङ्कामागत्य सीतां निरामयां तत्राऽऽलोक्य तया सहालप्य तयोक्तं संदेशमादाय रामलक्ष्मणौ जगाद / ततोऽसंख्यवानरचमूसहितौ रामलक्ष्मणौ लङ्कामाययतुः / तदा रावणो भृशञ्चुकोप / तत्रावसरे विभीषणो दशाननमेवमवक् / हे राजन् ! रामाय सीतां देहि परदारापहारो महादुर्गतो पातयति / अधर्माद्राज्यमपि विनश्यति / त्वं नीतिमान भूत्वाऽप्यन्यायं कथमाश्रयसे / अनेन कर्मणा समुज्ज्वलमिदं कुलं मा कलङ्कय / इदानीमपि किमपि न गतं सीतां तस्मै प्रत्यर्पय / यद्येवं न करिष्यसि, तर्हि सीताकृते नूनमेतत्कुलं विनइक्ष्यतीति ज्ञानिभाषितं सत्यं भविष्यति / अतोऽहं प्रार्थये-कुलोच्छेदनकरी सीतामेनां मुश्च / पुरा यदुक्तं त्वया मया हृत्वात्राऽऽनीता