________________ सक्तमुक्तावली // 43 // मैच्छद्राजा तदा प्रास्त्रार्थितं वरं स्मरन्ती सा तत्रावसरे राजानं विज्ञप्तवती पुरोक्तं वरमधुना देहि / राजोवाच प्रकाश्यतां सः / धर्मवर्ग:१ तदा सावक हे राजन् ! एतद्राज्यं भरताय दीयताम्, रामचंद्राय च वनवासो दीयताम् / इत्याकर्ण्य राजा भृशमखिद्यत, ततो रामो लक्ष्मणेन सीतया च सह पितुर्नियोगाद्वनं ययौ / अथैकदा तत्र वने रावणभगिन्याः शूर्पणखायाः शम्बूकनामा पुत्रः सूर्यहासखड्गसिद्धिकरी विद्या साधयन्नासीत् / पइभिर्मासैस्तस्यां सिद्धौ तत्र चेतस्ततः पर्यटन लक्ष्मणः समागत्य तं सिद्धिविशिष्टं खड्गमपश्यत् / तेनैव खड्गेन कञ्चन वंशजालमकृन्तत्तैक्ष्ण्यपरीक्षाकृते / ततस्तत्र स्थितस्य विद्या साधयतस्तस्य शिरच्छिन्नं वीक्ष्य लक्ष्मणो भृशमतप्यत तावत्तन्माता शूर्पणखा तत्पारणाकृते भोजनसामग्री लात्वा तत्रागतवती / तथावस्थं पुत्रमालोक्य शोकसन्तप्ता तद्वि|घातारं विपक्षं शोधयन्ती तत्राऽऽगता लक्ष्मणमालोक्य तत्काल मदनशरजालविद्धा सा कामुकीभूय तं प्रति वक्तुमुपक्रान्ता / तदाशयं विज्ञाय तेनाऽपि तदर्थ सा रामान्तिके प्रेषिता / रामोऽपि तां वीक्ष्याध्वोचत / हे सुन्दरि ! मम तु स्त्री वर्तत एव तस्य नास्ति तमेव भजस्व, एवमनेकधा ताभ्यां वञ्चिता ऋद्धा सा निजस्थानमेत्य निजपति खरदूषण पुत्रवधस्वरूपमाचख्यो / ततो रुष्टः खरदूषणस्तत्काल ताभ्यां योद्धमाययो / इतश्च तं तदर्थमागतं वीक्ष्य सत्यवसरे मया सिंहनादविहिते त्वयाऽऽगन्तव्यमिति राममभिधाय सीतारक्षाकृते राम तत्रैव मुक्त्वा लक्ष्मण एकाक्येव तेन सह युद्धाय चचाल / ततो लक्ष्मणखरदूषणयोयुद्धं प्रववृते / शूर्पणखा च रावणान्तिकमेत्य तं सीतासौन्दर्य सविस्तरमाचष्ट, तन्मुखासीताप्रशंसामाकर्ण्य तद्रूपमोहमुपेतः स तत्कालमेव तां हतु तत्रागात् / परं तत्र रामतेजसा ज्वलत्तदाश्रमं प्रवेष्टुं स नाशक्नोत् / तदा सोवलोकनी विद्यां ससार / सा समागत्य तमूचे-हे दशानन ! किमर्थमहं त्वया स्मृता। 31 43 //