________________ जग सुजस सुवासे न्यायलच्छी उपासे, व्यसन दुरित नासे न्यायथी लोक वासे / इम हृदय विमासी न्याय अंगीकरीजे, अनय अपहरीजे विश्वने वश्य कीजे // 17 // इह लोके न्यायवता निर्मलं यशो वितन्यते / स्थिरा लक्ष्मीः प्राप्यते / दुर्व्यसनी मनुष्यः सर्विनिन्धते / सुखसम्पदा च त्यज्यते / भो भो लोकाः ! एतन्मनसि विचार्य यूयं न्यायमार्गमनुसरत, व्यसनानि दुःसङ्गतिमन्यायपथश्च परिहरत / तथाकरणेन विश्ववशम्बदा भवत // 17 // पशु पण तस सेवे न्यायथी जे न चूके, अनय पय चले जे भाइ ते तास मूके। कपि कुल मिलि सेव्यो रामने शीश नामी, अनय करि तज्यो ज्यूं भाइये लंकस्वामी // 18 // ये खलु न्यायपथे वर्तन्ते तेषां साहाय्यं तिर्यश्चोऽपि कुर्वते / तद्विपरीतास्तु निजपरिवारैरपि मुच्यन्ते / यथा न्यायनिष्ठं श्रीरामचंद्र कपिकुलान्यप्यसेवन्त / अन्यायप्रवृत्तं रावणं सोदरोऽपि विभीषगस्तत्याज // 18 // अन्यायित्वाद्रावणं त्यजतो विभीषणस्य २२-कथा प्रारभ्यतेअयोध्यानगर्यो दशरथो राजा राज्यङ्करोति स्म / तस्य कौशयाकैकेयीसुमित्रादयः पट्टा आसते / तासां रामभरतलक्ष्मणशत्रुघ्ननामानः पुत्रा बभूवुः / निजस्वयम्बरे दशरथस्य हरिवाहनादिप्रतिपक्षिभूपैः सह रणे जायमाने दशरथस्थ सारथ्यमकरोकैकेयी / तत्र निजनैपुण्यं दर्शयन्ती राजानं दशरथं तथा तोषयामास / यथा स सालातरीन विजित्य ताममोचन-अधुना त्वयि प्रसमोऽस्मि, त्वं प्रार्थय यदीप्सितं ते भवेत् / तयोक्तम्-प्रार्थयिष्ये साम्प्रतं तिष्ठतु भवान् / कैकेयी यदा रामचन्द्राय राज्यं दातु