SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ | धर्मवर्गः मुक्तावली // 42 // यथा मनुष्याः सुगन्धियोगात्कुसुमानि शिरसि धारयन्ति, तथैव गुणग्राहिणो जनाः शिरोधार्या लोके बहुमानं लभन्ते / | किञ्च-गुणग्राहिणो जनाः कृशतमा अपि द्वितीयाचन्द्रवत्सर्वैर्नमस्क्रियन्ते / तद्विहीनस्तु परिपूर्णोऽपि पार्वणचन्द्रवत् कैश्चिदपि कलवित्वान्न नम्यते / अतो गुणग्राहिणा भवितव्यम् // 15 // मलयगिरि कने जे जंबु लिंबादि सोई, मलयज तरु संगे चंदना तेह होई / इम लहिय बड़ाशुं कीजिये संग रंगे, गजशिर चढ़ि बेठी ज्यूं अजा सिंह संगे // 16 // यथा मलयतरुसंयोगादन्येऽपि निम्बादयो वृक्षाः सौरभ्यपूर्णा जायन्ते / यथा वा छागोऽपि मृगेन्द्रसंसर्गतः करीन्द्रमौलिमारोहति / तथा सतां सङ्गत्या नीचोऽपि महत्चमुपयाति / उक्तश्च कीटोऽपि सुमनोयोगा-दारोहति सतां शिरः। तथा सत्सन्निधानेन, मो याति प्रवीणताम् // 1 // काचः काञ्चनसम्पर्का-इत्ते मारकती द्युतिम् / तथा सत्सन्निगा२॥ कल्पद्रुमः कल्पितमेव सूते, सा कामधुक्कामितमेव दोग्धि / चिन्तामणिश्चिन्तितमेव दत्ते, सतां हि संगः सकलं प्रसूते // 3 // अपि च-न स्थातव्यं न गन्तव्यं, क्षणमप्यधैमस्सह / पयोऽपि शौण्डिनीहस्ते, मदिरां मन्यते जनः // 4 // अतो नीचसङ्गतिदूरतस्त्याज्या / गुणग्राहिभिरुत्तमैः सह सङ्गतिः सदैव कार्या // 16 // ४-अथ न्यायगुणविषये GROCEROSOM // 12 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy