________________ BRRRRRRRBARGAREBER वती तावत्येव संक्षेपेण तत्कथा दर्शिताऽस्ति / अथाऽञ्जनासुन्दरी तत्र हनुपुरे मातुलगृहे निवसन्ती पुत्रस्य हनुमतः पोषणादिकं विदधती मातुल्यादिकृतसत्कारेण सुखेन दिनान्यत्यवाहयत् / पतिप्रस्वा दत्तकलङ्कतः कदा मे मुक्तिः स्यादिति मनसि विचिन्तयन्ती पत्युरागमनमिच्छन्ती तस्थुषी / अथ पवनञ्जयकुमारस्तत्र गत्वा वरुणेन सह दशकन्धरस्य सन्धि विधाय निजादित्यपुरमागतवान् / तत्र निजप्रेयसीमञ्जनामदृष्ट्वा लोकमनाक्षीत् / ताङ्गर्भवतीमालोक्याऽसतीति ते मात्रा गृहानिर्वासिता सेति लोकमुखाद्विज्ञाय गिरिवननगरादिषु तामन्वेषयन् यदा सा न मिलिता तदा, प्रियाविरहमसहमानः स चिताप्रवेशमवधारितवान् / एतत्स्वरूपमञ्जनासुन्दरी स्वगवेषणकृते तत्प्रेषितविद्याधरमुखाद्विज्ञाय निजमातुलं प्रतिसूर्यनामानं सार्थ कृत्वा विमानमारुह्य तत्क्षणं तत्राऽऽययौ यत्र पवनञ्जयश्चिताम्प्रवेष्टुमुदयुक्त / तत्र प्रह्लादप्रतिसूर्यप्रमुखैः सर्वैः सह मिलिता भर्तारं कुशलं वीक्ष्य सा भृशममोदत / सर्वे च तस्यां निःशङ्कमनसो बभूवुः / अञ्जनायाश्च लोके शीलमाहात्म्यं प्रख्यातमभूत् / पतिप्रस्वादयोऽपि कृताऽपराधं तदानीं तां क्षमयामासुः / दुर्जना गुणवते दोषाननेकान ददति / परमेतेन गुणिनां सन्तो गुणा न हीयन्ते किन्तूपचीयन्त एव / निर्मलशीलप्रभावेण मिथ्याकलङ्कतो मुक्ता दहनसन्तापिता कनकलतिकेव साऽञ्जना भृशं दिदीपे। ___ अथ सज्जनगुणविषयेगुण गहि गुण जेमां ते बहू मान पावे, नर सुरभि गुणे ज्यूं फूल शीशे चढावे / गुण करि बहु माने लोक ज्यूं चंद्रमाने, अति कृश जिम माने पूर्णने त्यूं न माने // 15 //