SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ धर्मवर्गः 1 मुक्तावली मपि विद्युत्प्रभ कुमारं विहायाऽन्यं वरं किं वर्णयसि ? / त्यतिमपि न जानासि / नुनमनेन मुग्धा प्रतिभासि / स स्वल्पायुरपि मम स्वामिन्या योग्योऽस्ति / तं मुक्त्वाऽन्यं वर्णयन्ती त्वामहं मूर्खामेव वेनि / यदुक्तम्-सुधा स्वल्पाऽपि पीता सुखकारी भवति / हालाहलं तु यथेष्टमपि क्लेशप्रदमेवेति किं न वेत्सि ? यदेवं ब्रूषे / तयोरेवं वार्तामाकर्ण्य पवनञ्जयो दध्यौ / नूनमियं विद्युत्प्रभे रक्ताऽस्ति / अन्यथा तं स्तुवती सा निवारिता स्यादिति ज्वलकोपानलः स कोशात्खड्गमाकृष्य येच्छति मनसा विद्युत्प्रभं वरं तस्या अनेनाऽसिना शिरश्ठिनदि / इत्यभिदधद्यावत्ताम्प्रत्यधावत, तावता प्रहसितेन हस्तं धृत्वा वारितः / कथितञ्च-हे मित्र ! अविचार्य किश्चिकीर्षसि ? सत्यपराधेऽपि स्त्री कदापि नैव हन्यते / अस्याः सम्पूर्णाऽऽशयो यावन्न ज्ञातोऽस्ति तावदस्यै दण्डन्दातुं नार्हसि / इत्यादिमिष्टवाक्यैस्तमुपशान्तक्रोधं विधाय तावुभौ निजस्थानमाजग्मतुः / ततस्तामुद्वोढुं पवनञ्जयो नैच्छत् / प्रहसितो बहुधोपायेन तम्प्रतियोध्य सुस्थिरमकरोत् / पुनः समागते विवाहदिवसे महता महेन पवनञ्जयकुमारस्याञ्जनासुन्दयां सह विवाहो जातः / माहेन्द्रराजो बहुमानं ददौ तस्मै जामात्रे / ततः कियदिनानन्तरं प्रह्लादराजो वरवधूभ्यां सह सपरिवारः स्वपुरमागात् / तत्र च तस्यै सप्तभौमिक रमणीयमावासं ददौ। पवनञ्जयस्तु गृहागतायास्तस्था मुखवीक्षणमपि कदापि नाकरोत् / भर्चा परित्यक्ता साऽपि शोकाकुला मनसि दध्यौ / मया भवान्तरे यथाऽऽचरितं तथाऽत्र भवे भुज्यते / कृतकर्माणि भोगादेव क्षयन्तीत्यादिविचारसारण मनसि धैर्य विदधती निजशीलं रक्षन्ती कालमगमयत् / अथैकदा रावणः पाताललङ्कास्वामिनं वरुण विजेतुं निजदूतमुखात् प्रह्लादनृपमेवमाख्यत् / तद्यथामया वरुणेन सह योद्धव्यमस्ति, अतः ससैन्येन त्वयाऽवश्यमत्राऽऽगन्तव्यम् / इति रावणादेशमाकर्ण्य रावणादेशकारी प्रह्लादः BECRETER-R RECENTRE 15:
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy