SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तओ पुणो पुन्नचंदवयणा, उच्चागयट्ठाणलट्ठसंठिअं, पसत्थरूवं, सुपइटिअकणगमयकुम्मसरिसोवमाणचलणं, अच्चुन्नयपीणरइअमंसलउन्नयतणुतंबनिद्धनहं, कमलपलाससुकुमालकरचरणकोमलवरंगुलिं, कुरुविंदावत्तवट्ठाणुपुव्वजंघ, निगूढजाणु, गयवरकरसरिसपीवरारे, चामीकररइअमेहलाजुत्तकंतविच्छिन्नसोणिचकं, जचंजणभमरजलयपयरउज्जअसमसंहिअतणुअआइज्जलडहसुकुमालमउअरमणिज्जरोमराई, नाभीमंडलसुंदरविसालपसत्यजघणं, करयलमाइअपसत्थतिवलियमझं, नाणामणिरयणकणगविमलमहातवणिज्जाभरणभूसणविराइअमंगुवंगिं, हारविरायंतकुंदमालपरिणद्धजलजलितं थणजुअलविमलकलसं, आइअपत्तिअविभूसिएणं सुभगजालुज्जलणं मुत्ताकलावएणं उरत्थदीणारमालविरइएणं कंठमणिसुत्तएण य कुंडलजुअलुल्लसंतअंसोवसत्तसोभंतसप्पभेणं सोभागुणसमुदएणं आणणकुंडुबिएणं कमलामलविसालरमणिज्जलोअणं, कमलपज्जलंतकरगहिअमुक्कतोयं, लीलावायकयपक्खएणं सुविसदकसिणघणसण्हलंबंतकेसहत्थं, पउमदहकमलवासिणिं, सिरिं, भगवई पिच्छइ, हिमवंतसेलसिहरे दिसागइंदोरुपीवरकरामिसिच्चमाणिं । ४ । ३६ ॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy