SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कल्प ३६ तुपग्गेत्ति प्रक्षिताग्रे तीक्ष्णे शृङ्गे यस्य । दान्तं-अक्रूरं शिवं- उपद्रवोपशामकं । समाणत्ति समानास्तुल्यप्रमाणा अतएव शोभमानाः शुद्धाः-श्वेता निर्दोषा वा दंता यस्य । अमिअत्ति अमिता - मानरहिता गुणा येभ्यः, इदृशानि यानि मङ्गलानि तेषां मुखमिव मुखं द्वारं । २ । ३४ ॥ तओ पुणो हारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरं, [ग्रंथाग्र २००] रमणिज्जपिच्छणिज्जं, थिरलट्ठपट्ट्वट्टपीवरसुसिलिडविसिद्धतिक्खदाढाविडंबियमुहं, परिकम्भिअजञ्चकमल कोमलपमाणसाभंतलट्ठउट्टं,रतुप्पलपत्तमउअसुकुमालतालुनिल्लालिअग्गजीहं, मूसागयपवरकणगताविअआवत्तायंतवट्टतडिविमलसरिसनयणं, विसालपीवखरोरुं, पडिपुन्नविमलखंधं, मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसराडोवसोहिअं, ऊसिअसुनिम्मिअसुजायअप्फोडिअलंगुलं, सोमं, सोमाकारं, लीलायंतं, नहयलाओ ओवयमाणं, नियगवयणमइवयंतं, पिच्छइ, सा गादतिखग्गनहं, सीहं, वयणसिरीपल्लवपत्तचारुजीहं | ३ | ३५ ॥ तओ पुणो इत्यादितः........ . चारुजीहमित्यन्तं । तत्र, ततः पुनर्नभस्तलादेव पतन्तम् - अवतरन्तम् निजकवदनमतिपतन्तं प्रविशन्तं सा त्रिशला सिंहं पश्यति । कीदृशं ? हारेत्यादि व्याख्या प्राग्वत् । रमणिज्जं-रमणीयमतः पिच्छणिज्जं प्रेक्षणीयं- द्रष्टुमर्ह । थिरलट्ठ-स्थिरौ-दृढो लष्टौ -श्रेष्ठो प्रदीपिका ३६
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy