SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सुरास्तावन्त्येव तत्पमानि । दक्षिणस्यां दशसहस्रमित्रस्थानीयमध्यमपर्षत्सुरास्तावति तत्पद्मानिनर्मत्यां द्वादशसहस्रकिङ्करस्थानीयबाह्यपर्षत्सुरास्तावंति तत्पद्मानि । पश्चिमायां हस्त्य १ श्व २ रथ३ पदाति ४ महिष ५ गन्धर्व ६ नाट्यरूपसप्तसैन्यस्वामिनः सप्तसुरास्तावन्ति तत्पद्मानि॥२॥ तृतीये वलये षोडशसहस्राङ्गरक्षकसुरास्तावन्ति तत्पद्यानि [१६०००] ॥३॥ चतुर्थवलये बात्रिंशल्लक्षाभ्यन्तराभियोगिकसुरास्तावन्ति तत्पद्मानि [ ३२००००० ] ॥४॥ पञ्चमे बलये चत्वारिंशल्लक्षमध्यमाभियोगिकसुरास्तावन्ति तत्पद्मानि [४००००००] ॥५॥ षष्ठे वलये अष्टचत्वारिंशल्लक्षबाह्याभियोगिकसुरास्तावन्ति तत्पद्मानि [ ४८००००० ] ॥६॥ एवं चात्मना सह षड्भिर्वलयैः सर्वसंख्ययाएका कोटिः१ विंशतिलक्षाः२० पश्चाशत्सहस्रा:५० शत| मेकर विंशतिश्चेति२०(१२०५०१२०)पद्मानि। पुनःकीदृशीं पसत्थरूवं-प्रशस्तरूपां सुपइडिअ-सुप्रतिष्ठितौ समतलनिवेशितौ कनकमयकुमणोन्नतत्वात् सदृशमुपमानं ययोस्तादृशौ चरणौ यस्याः। अच्चुनय| अत्युन्नतं पीनमष्ठाद्यॉतन्त्र रजिता-रश्चिता वा इव लाक्षारसेन, मांसला, उन्नता-मध्योन्नतास्तनवस्तलिनास्ताम्रा-रक्ता, स्निग्धा-अरुक्षा नखा यस्याः । यद्वाऽत्युन्नतानपि रुपादिदोध्धुरानपिप्रोणयन्तोति अत्युन्नतमीणा इति नखविशेषणं । कमलपलास-कमलस्य पलाशानि-पत्राणि तत्सुकुमालौ करचरणौ यस्याः सा चासो कोमलवराङ्गलीश्चेति, यदा कमलपलाशवत्मकुमालयोः करचर
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy