________________
प्रकोष्टौ-कलाचिके यस्य,वृत्ता-वर्तुला पीवरा:-पुष्टाःसुश्लिष्टा-अन्योऽन्यं सुसम्बद्धाःविशिष्टाः-प्रधानाः
प्रदीपिका तीक्ष्णा या दाढा दंष्ट्रास्ताभिविडम्बितमलंकृतं मुखं यस्य ततः कर्मधारयः परिकम्मिअ-परिकर्मिताविव जात्यकमलवत्कोमलो प्रमाणेन-मात्रया शोभमानौ लष्टौ-प्रधानौ ओष्ठौ यस्य । रनुप्पलत्ति रक्तोपल पत्रवन्मृदुकं सुकुमालं यत्तालु तच्च,निर्लोलिता-निष्काशिता लपलपायमाना वा अग्रा अग्या वा प्रधाना या जिहवा सा च विद्यतेयस्य । मूसागयत्ति मुषा-मृन्मयभाजनविशेषः तत्र गतंयत् प्रवरं कनकं तदपितापितं आवर्तमानं तद्वद् वृत्ते विमले तडित्सदृशे नयने यस्य 'अत्र प्राकृतत्वात्तापितादिविशेषणयोः परनिपातोज्ञेयः'। विसालपीवर विशालौ-विस्तीणौँ पीवरौ पुष्टौ वरौ प्रधानौ उरू यस्य, । प्रतिपूर्णी विमल स्कन्धो यस्यामिउविसय मृदूनि-सुकुमाराणि विशदानि-निर्मलानि सूक्ष्माणि-तनूनि लक्षणैःप्रशस्तानि विस्तीर्णानि-दीर्घाणि यानि केसराणि-स्कंधरोमाणि तेषामाटोपेनोद्धततया शोभितं उसिक उच्छूितमुदग्रं सुनिर्मितं-कुण्डलीकृतं सुजातं-शोभितं संपूर्ण वा आस्फोटितं आच्छोटितं-लागलंपुच्छं । येन । सोम-सौम्यं वा मनसाऽक्रूर,सौम्याकारं-सुन्दराकृति,लीलायंत-मन्थरगतिं । गाढत्ति-गाढं अत्यर्थ ।। तीक्ष्णान्यग्राणि येषामीदृशा नखा यस्य । वयणत्ति-वदनस्य मुखविवरस्य श्रिये-रक्तत्वमृदुत्वाभ्यां शौभायै पल्लव इव पाप्ता-प्रसारिता चार्वी-जिह्वा येन। पयणसिरिपलंबपत्तचारुजीहमिति पाठे तु वदनस्य श्री शोभा यया सा बदनश्रीस्तादृशीप्रलम्बमाना पत्रवञ्चार्वी च जिह्वा यस्येति व्याख्येयम् ॥३५॥३॥