SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ खीरसागरससंककिरणदगरयरययमहासेलपंडुरतरं समागयमहुअरसुगंधदाणवासिअकवोलमूलं, देवरायकुंजवरप्पमाणं, पिच्छइ, सजलघणविपुलजलहरगज्जिअगंभीरचारुघासं, इभ, सुभं, सव्वलक्खणकयंबिअं वरोरुं ॥ १ ॥ ३३ ॥ तएणमित्यादितो...........वरोरुमित्यन्तम् । तत्र तए णं साततः सा प्रथमतया इभं स्वप्ने पश्यति। अत्र प्रथममिभदर्शनं सामान्यवृत्तिमाश्रित्योक्तम्, अन्यथा मरुदेवा वृषभमेव त्रिशला तु सिंहमद्राक्षीत्, चतुर्दन्तम-चत्वारो दन्ता यस्य, [ तओअचउइंतमिति पाठे, ततौजसो-महाबलाश्चत्वारो दन्ता यस्य । उसिअगलिअ उच्छ्रितस्तथा गलितविपुलजलधरः, हारनिकरः,क्षीरसागरः, शशाङ्ककिरणाः| चंद्ररश्मयः, दकरजांसि-शीकराः, रजतमहाशैलो-वैतादयः तद्वत् पाण्डुरतरस्तत उच्छ्रितश्चासौगलितादिपाण्डुतरान्तश्चेति, 'कर्मधारयः' । यद्वा ततौजश्चतुर्दतश्चासौ मुदं श्रितो मुच्छ्रितो-हर्षयुक्त-17 श्वासो गलितादिपाण्डुरतरान्तश्चेति विशेषणकर्मधारयः । उसि ति सविभक्तिकपाटे तु उच्छ्रितमुचमिति भिन्नविशेषणं । समागय० समागता मधुकरा यत्र तादृशं यत्सुगंधदानं मदस्तेन वासितं कपोलमूलं यस्य । देवरायः देवराजः-शक्रस्तस्य कुअर-ऐरावणस्तद्वद् वरं प्रमाणं-देहमानं यस्य, ।।। | सजल सजलो जलयुक्तो घनो-निबिडो विपुलो-विस्तीर्णो यो जलधरस्तस्य यदूगर्जितं तद्वद्ग
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy