________________
कल्प
३३
न्धिकं तस्मिन्। कचित् सुगन्धवरगन्धगंधिए त्ति पाठस्तत्र सुगन्धाः - सुरभयो ये वरगन्धाः प्रधानचूर्णास्तेषां गन्धो यत्र तत् तत्र । गन्धवही भूए त्ति गन्धवन्तिः - गन्धद्रव्यगुटिका गन्धः कस्तुरिका वा तावद्भूते तत्कल्पे इत्यर्थःतस्मिँस्तादृशके-शयनीये - तल्पे । सालिंगण वहिए-सह आलिंगनव-शरीरप्रमाणगण्डोपधानेन यत्तत्सालिङ्गनवर्त्तिकं तत्र, उभयतः शिरोन्तपादान्तयोः विब्वोअणेत्ति उपधाने गण्डुके यत्र, अतएवोभयतः उन्नते मध्ये नतं च तदूगंभीरं च महत्वान्नतगंभीरे, यहा मध्यभागेन च गंभीरे अवनते । गंगापुलिने, गङ्गातटवालुकाभिर्योऽबदालः पादन्यासेऽधोगमनं तेन सालिसएत्ति सदृशके । ' या प्राकृतत्वाद्विशेषणस्य परनिपाते, ' अवदालेन पादादिन्यासेऽधोगमनेन गंगातटवालुकाभिः सदृशके । उअविअत्ति परिकर्मितं यत्क्षौमं - अतसीमयं दुकुलं-वस्त्रं तस्य पट्टेन - शाटकेन प्रतिच्छन्ने - आच्छादिते । सुष्ठु विरचितं रजस्त्राणमपरिभोगावस्थायां यत्र । रक्तांशुशुकसंवृत्ते-मशकगृहाभिधानवस्त्रावृत्ते, सुरम्ये । आइणग आजिनकं - चर्मवस्त्रं, रूतं - कर्पासपक्ष्म, बूरोवनस्पतिविशेषः नवनीतं-क्षणं, तूलम् अर्कतूलम्, एभिस्तुल्यः स्पर्शो यस्य । सुगन्धवरकुसुम - सुगन्धवरकुसुमचूर्णाभ्यां सत्पुष्पवासयोगाभ्यां शयनस्य - शय्याया उपचारपूजा तेन कलिते । पुव्वरत्ता मध्यरात्रे ।। ३२ ।
तएणं सा तिलसला खत्तिआणी तप्पटमयाए, चउद्दं तमूसिअगलिअविपुलजलहरहारानेकर
प्रदीपिका
३३