SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कल्प म्भीरश्च श्चारुश्च घोषो-शब्दो यस्य । सव्वलक्खण त्ति सर्वलक्षणकदम्ब जातमस्येति सर्वलक्षणकद- प्रदीपिका म्बितस्तं वरोरं त्ति वरः प्रधानश्वासावुरुर्विशालश्च तम् ॥ १ ॥ ३३ ॥ __तओ पुणो धवलकमलपत्तपयराइरेगख्वप्पमं, पहासमुदओवहारेहिं सबओ चेव दीवयंतं, अइसिरिभरपिल्लणाविसप्पंतकंतसोहंतचारुककुहं, तणुसुद्धसुकुमाललोमनिद्धच्छविं, थिरसुबद्धमंसलोवचिअलट्ठसुविभत्तसुंदरंग, पिच्छइ, घणवट्टलट्ठउक्किट्ठतुप्पग्गतिक्खसिंगं, दंतं, सिवं, समाणसोभंतसुद्धदंतं, वसहं, अमिअगुणमंगलमुहं ॥ ३४॥ तओ पुणो इत्यादितो...........मंगलमुहमित्यन्तम् । तत्र ततः पुनर्वृषभं पश्तति कीदृशं ? धवल| कमलपत्रप्रकरातिरेकाऽधिका-रूपप्रभा यस्य तं । प्रभासमुदायो दीप्तिजालं तस्योपहारा-विस्ता|| रणानि तैः सर्वतः सर्वादिशो दीपयन्तम् । अइसिरि अतिश्रीभरः-उत्कृष्टशोभाभरस्तेन यत् प्रेरणं | तेनैव विसर्पत्-उल्लसत् कान्त-दीप्तं शोभमानं च चारु च ककुदं स्कन्धो यस्य । तणुसुइत्ति तनूनिसूक्ष्माणि, शुद्धानि-शुचीनि, सुकुमालानि-मृदुनि यानि रोमाणि तेषां स्निग्धा छविय॑स्य । थिरसुबद्ध स्थिरं-दृढं अतएव सुबई, तथा मांसलमतएवोपचितं-पुष्ट,लष्टं-प्रधान, सुविभक्तं यथावत्सिन्निविष्टावयवं इदृशं सुन्दरमङ्गं यस्य । घणवत्तिघने-निचिते वृत्त-वर्तुले लष्टोत्कृष्टे-लष्टादप्युत्कृष्टेऽतिश्रेष्ठे
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy