SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ कल्प ३२ व्याख्या- तरणमित्यादितो. ..गाहेत्यन्तम् । तत्र साहरिज्जिस्सामि त्ति च्यवनवत् ज्ञेयं । संहरणस्याप्येकसामयिकत्वाद्यद्यपि चाऽन्तर्मुहुर्तकालोऽत्र संभाव्यते तथापि छाद्मस्थिकोपयोगादपि संहरणकालः सुक्ष्मतरः इत्याम्नायिकाः । केचित्तु साहरिज्जमाणे वि जाणइ त्ति पठन्ति, आचाराङ्गे तथैव दर्शनात् न चायं पाठः सार्वत्रिकः ।। ३१ ।। जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिङसगोत्ताए कुच्छिसि गन्भत्ताए साहरिए । तं स्यणिं च णं सा तिसला खत्तिआणी तंसि तारिसगंसि वासहरंसि अभितरओ सचित्तकम्मे, बाहिरओ दूमिअघट्टम, विचित्तउलोअचिल्लिअतले, मणिरयणपणासिअंध्यारे, बहुसमसुविभत्तभूमिभागे, पंचवन्नसरससुरहिमुक्कपुष्फपुंजोवयारकलिए, कालागुरुपवरकुंदरुक्कतुरुक्कडज्झतधूवमघमघंत— गंधुदुआभिरामे, सुगंधवरगंधिए, गंधवाट्टेभूए, तंसि तारिसगंसि सयणिज्जंसि सालिंगणट्टिए, उभओ विवोअणे, उभओ उन्नए, मज्झे णयगंभीरे, गंगापुलिनवालुआउद्दालसालिसए, उअविअखोमिअदुगुलपट्टपडिच्छन्ने, सुविरइअरयत्ताणे, रत्तंसुअसवुंडे, सुरम्मे, आइण गरूअबूरनवणीयतूलतुलफासे, सुगन्धवरकुसुमचुन्नसयणोवयारकलिए, पुव्वरत्तावरत्तकालसमयसि, प्रदीपिका ३२
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy