SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सिद्धत्थस्स खत्तिअस्स कासवगोत्तस्स भारिआए तिसलाए खत्तिआणीए वासिंहसगोत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं अव्वावाहं अव्वाबाहे गव्भताए साहरिए । ३० www www. व्याख्या:- तेणमित्यादितः 'साहरिए त्ति पर्यन्तम् । तत्र वासाणं ति श्रावणादीनां वर्षाकालमासानां मध्ये तृतीय आश्विनमासः पञ्चमः पक्षः बहुल:- कृष्णः । तेरसीपक्खेणं ति पक्ष:-पश्चा* रात्रिरित्यर्थः । अंतरत्ति अन्तरकाले रात्रौ । हिआणुकंपएणं हितः शक्रस्य स्वस्य च, अनुकम्पकस्तुभक्तो भगवतः । अनुकम्पा चात्र भक्ति: ' आयरियणुकंपाए गच्छो अणिकंपिओ त्ति वचनात् ' ॥३०॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तिन्नाणोवगए आवि होत्था, साहरिज्जिस्सामि ति जाण, साहरिज्जमाणे नो जाणइ, साहरिएमित्ति जाणइ । जं स्यणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिद्धसगोत्ताए कुच्छिसि गन्भत्ताए साहरिए, तं स्यणिं च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एआरूवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउदसमहासुमिणे तिसलाए खत्तिआणीए हडे पासित्ताणं पडिबुद्धा । तं जहा - गय वसह० गाहा ॥ ३१ ॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy