________________
कल्प
प्रदीपिका
ताए उकिटाए, तुरिआए, चवलाए, चंडाए, जयणाए, उधुआए, सिग्घाए, दिवाए, देवगइए, तिरिअमसंखिज्जाणं दीवसमुदाणं मझमझेणं जोअणसयसाहस्सिएहिं विग्गहेहिं उप्पयमाणे उप्पयमाणे जेणामेव सोहम्मे कप्पे सोहम्मवडिंसए विमाणे, सकसि सीहासणंसि, सक्के देविंदे देवराया, तेणामेव उवागच्छइ, उवागच्छित्ता सकस्स देविंदस्स देवरनो एअमाणत्तिअं खिप्पामव पञ्चप्पिणइ ॥ २९ ॥ ___ व्याख्याः-ताए उक्विष्टाए त्ति प्रभृति'.... पञ्चप्पिणइ ति यावत् । तत्र विग्गहेहिं त्ति वीखाभिःगतिभिः उप्पयमाणे-उत्पतन्-उज़ गच्छन् ॥ २९ ॥ । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे
आसोअबहुले तस्स णं आसोअबहुलस्स तेरसीपक्खणं वासीइ राइंदिएहिं विइकंतेहिं तेसीइमस्स राइंदिअस्स अंतरावट्टमाणे हिआणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिटेणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ खत्तिअकुडग्गामे नयरे नायाणं खत्तिआणं