________________
कल्प
च्छीओ खत्तिअकुंडंग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए वासिद्धसगुत्ताए कुच्छिसि गन्भत्ताए साहराहि, जे वि अ णं से तिसलाए खत्तिआणीए गन्भे तं पि अ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि भत्ता साहराहि, साहरित्ता मम एअमाणत्तिअं खिप्पामेव पञ्चष्पिणाहि ॥ २६ ॥ व्याख्या -- तं गच्छ णं तुममित्यादितः पञ्चष्पिणाहि त्ति पर्यन्तम्, तत्र ममेमामाज्ञप्ति - आज्ञां क्षिप्रामेव प्रत्यय-मदाज्ञां कृतार्थीकृत्यागत्य च निवेदयेत्यर्थः, शेषं सुगमम् ।। २६ ।।
तणं से हरिणेगमेसी पायत्ताणिआहिवई देवे सक्केणं देविंदेणं देवरन्ना एवं वृत्ते समाणे हट्ठे जाव हिअए करयलजाव त्ति कट्टु 'जं देवो आणवेइ' त्ति आणाए विणएणं वयणं पडिसुणे, पडिणित्ता सक्क्स्स देविंदस्स देवरन्नो अंतिआओ पडिनिक्खमइ पडिनिक्खमित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमइ अवक्कमित्ता वेडव्विअसमुग्धारणं समोहणइ वेव्विअसमुग्धाएणं समोहणित्ता संखिज्जाई जोअणाई दंडं निसिरइ, निसिरइत्ता तं जहारयणाणं वयराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगब्भाणं पुलयाणं सोगंधि
प्रदीपिकाः