________________
अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिास गम्भत्ताए वक्कते ॥ २४ ॥ व्याख्या-अयं च णमित्यादितो...वक्ते त्ति पर्यन्तं प्राग्वत् ॥२४॥
तं जीअमेअं तीअपच्चुप्पन्नमणागयाणं सक्काणं देविंदाणं देवराईणं अरिहंते भगवते तहप्पगारेहितो अंत० पंत० तुच्छ० किवण० दरिद्द० वणीमग० जाव माहणकुलेहितो तहप्पगारेसु उग्ग० भोग० राइन्न नाय० खत्तिअ० इक्खाग० हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु साहरावित्तए ॥ २५॥ व्याख्या-तं जीअमेअमित्यादितः...साहरावित्तए त्ति पर्यन्तं प्राग्वत् ॥२५॥ __तं गच्छ णं तुमं देवाणुप्पिआ समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्ण कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कु