SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आणं जोईरसाणं अंजणाणं अंजणपुलयाणं जायख्वाणं सुभगाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाडेइ परिसाडित्ता अहामुहुमे पुग्गले परिआएइ परिआइत्ता ॥२७॥ व्याख्या--तएण से हरिणेगमेसीत्यादितः... परिआएइत्ति यावत्, तत्र आज्ञाया- आदेशस्य वचनं विनयेन प्रतिशृणोति - कर्त्तुमभ्युपगच्छति उत्तरपुरत्थिमं त्ति ईशानकोणम्, अवक्कमइत्ति अपक्रामतिप्रजति, वेउब्वियसमुग्धाएणं ति उत्तरवैक्रियरूपकरणाय प्रयत्नविशेषेण, समोहणइति समुद्धतिआत्मप्रदेशान् विक्षिपति, [समोहण्णइ ति पाठे समुडन्यते समुद्घातवान् भवतीत्यर्थः] तत्स्वरूमाह | -संखिज्जाइमित्यादिना दंडं ति दण्ड इव दण्ड-ऊर्द्धाधिआयतः शरीरबाहल्यो जीवप्रदेशकर्म्म पुद्गलराशिस्तं निसृजति-निष्काशयतीत्यर्थः, तत्कुर्वन् विविधविशिष्टपुद्गलानादत्त इति दर्शयन्नाह सं रयणाणमित्यादि रत्नानां - कर्केतनादीनां यद्यपि रत्नादिपुद्गला औदारिका एव स्युः, वैक्रियसमुद्घा च वैक्रिया एव ग्राह्याः, तथापि तेषां रत्नादिपुद्गलानामिव सारताख्यापनार्थं रत्नानामिवेति व्याख्येयम्, अन्ये स्वाहुः औदारिका अपि गृहीताः सन्तो वैक्रियतया परिणमन्तीति तेन च दण्डेन रत्नादीनां art बादरान - असारान् गृहीतान् पुद्गलान् परिशादय यथासूक्ष्मान् - सारान् पर्यादत्ते ॥ २७ ॥ दुच्च॑पि वेउव्विअसमुग्धाएणं समोहणइ समोहणित्ता उत्तर वेउव्विअरूवं विउव्वइ उत्तर
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy