SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ कल्प अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहवासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कु Dपिकाः च्छिसि गम्भत्ताए वकंते । २० व्याख्या-अयं च णमित्यादितो......गन्भत्ताए वक्कन्ते इत्यन्तं-सुगमम् ॥ २० ॥ __तंजीअमेअंतीअपच्चुप्पन्नमणागयाणं सकाणं देविंदाणं देवराईणं अरिहंते भगवंते तहप्पगारहितो अंतकुलेहिंतो पंतकुलेहिंतो तुच्छ० दरिद्द० भिक्खाग० किविणकुलेहिंतो वा माहणकुलेहिंतो वा तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा राइनकुलेसु वा नाय० खत्तिअ० हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु वा विसुद्धजाइकुलवंसेसु वा जाव रज्जसिरिं कारेमाणेसु पालेमाणेसु साहरावित्तए। तं सेअंखलु मम वि समणं भगवं महावीरं चरमतित्थयरं पुवतित्थयरं निद्दिढं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तिअकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगोत्तस्स भारिआए IN२७
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy