________________
तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिसि गम्भत्ताए साहरावित्तए, जे वि अणं तिसलाए खत्तिआणीए वासिठ्ठसगुत्ताए गब्भे तं वि अणं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए साहरावित्तए त्ति कट्ट । एवं संपेहेइ संपोहत्ता हरिणेगमसिं पाइत्ताणिआहिवइं देवं सदावेइ सदावित्ता एवं वयास्त । २१ व्याख्या-तं जीअमेअमित्यादितो...वयासीइत्यन्तं । तत्र जीतमाचरितं कल्प इत्येकार्थिनः । तीअपच्चुपन्नत्ति 'वातीतादो' इति व्याकरणसूत्रेणाकारलोपेऽतीतवर्तमानानागतानामित्यर्थः, जातान-श्रीऋषभस्वामिवंशजानां क्षत्रियविशेषाणां मध्ये इत्यर्थः, तिसलाए खत्तिआणीए गम्भे। त्ति गर्भ:-पुत्रिकारूपः साहरावित्तए त्ति सङ्क्रमयितुं संपेहेइ त्ति पर्यालोचयति हरेः-इन्द्रस्य नैगमं -आदेशमिच्छतीति हरिनैगमेषी केचित्तु हरेरिन्द्रस्य सम्बन्धी नैगमेषीनामा देव इति तं पदात्यनीकाधिपतिं सद्दावेइ त्ति आकारयति ॥ २१ ॥
एवं खलु देवाणुप्पिआ न एअं भूअं न एअं भव्वं न एअं भविस्सं । जन्नं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसुपंत किवण दरिद्द० तुच्छ० भिक्खाग०