SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिसि गम्भत्ताए साहरावित्तए, जे वि अणं तिसलाए खत्तिआणीए वासिठ्ठसगुत्ताए गब्भे तं वि अणं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए साहरावित्तए त्ति कट्ट । एवं संपेहेइ संपोहत्ता हरिणेगमसिं पाइत्ताणिआहिवइं देवं सदावेइ सदावित्ता एवं वयास्त । २१ व्याख्या-तं जीअमेअमित्यादितो...वयासीइत्यन्तं । तत्र जीतमाचरितं कल्प इत्येकार्थिनः । तीअपच्चुपन्नत्ति 'वातीतादो' इति व्याकरणसूत्रेणाकारलोपेऽतीतवर्तमानानागतानामित्यर्थः, जातान-श्रीऋषभस्वामिवंशजानां क्षत्रियविशेषाणां मध्ये इत्यर्थः, तिसलाए खत्तिआणीए गम्भे। त्ति गर्भ:-पुत्रिकारूपः साहरावित्तए त्ति सङ्क्रमयितुं संपेहेइ त्ति पर्यालोचयति हरेः-इन्द्रस्य नैगमं -आदेशमिच्छतीति हरिनैगमेषी केचित्तु हरेरिन्द्रस्य सम्बन्धी नैगमेषीनामा देव इति तं पदात्यनीकाधिपतिं सद्दावेइ त्ति आकारयति ॥ २१ ॥ एवं खलु देवाणुप्पिआ न एअं भूअं न एअं भव्वं न एअं भविस्सं । जन्नं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसुपंत किवण दरिद्द० तुच्छ० भिक्खाग०
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy