________________
ང་ལ་
क
།
एव पुजार्हा अस्यां त्ववसर्पिण्याम विपरीतं जातमित्याश्चर्य ॥१०॥ अत एवाह-दशाप्याश्चर्याण्यन- दीन्तेन कालेनास्यामवसर्पिण्याम बभुवुः। एवं च कालसाम्यात् शेषेष्वपि भरतैरावतेषु दश दशाश्चर्याणि पिकाः | प्रकारान्तरेण स्युः । यतः-सर्वत्र चमरोत्पाताभावात् दशाश्चर्याणां तीर्थव्यक्तिस्त्वेवं- . उसहे अहिअसयं, सिद्धंसिअलजिणांमि हरिवंसो। नेमिजिणे वरकंकागमणंकण्हस्स संपत्तम्॥१॥ इत्थीतित्थं मल्ली,४पुआ असंजयाण नवमजिणे५।अवसेसाअच्छेरा वीरजिणिंदस्स तित्थम्मि ॥२॥ N नामगुत्तस्स वा कम्मस्सेत्यादि नाम्नो-नामकर्मणो गोत्रकर्मणो वा, यद्वा नाम्ना-संज्ञया गोत्रस्य
नीचैर्गोत्रस्याक्षीणस्य-स्थितेरक्षयात् , अवेदितस्य तद्रसस्याननुभूतत्वात् , अनिजीर्णस्य-तत्पदेशानां 2 जीवप्रदेशेभ्योऽपरिशाटनात् तस्योदयेन प्रभुणा च नीचैर्गोत्रम् भरतसुतमरीचिजन्मनि स्थूलसप्तविंशतिभवापेक्षया तृतीयभवे निबद्धं तथाहिः
पश्चिमविदेहे नयसारो ग्रामेशः काष्ठार्थ वने गतः, ससार्थभ्रष्टान् क्षुत्तट्बाधितान मुनीन् मुदा रसवत्या प्रतिलाभयति स्म । तदनु साधुभिर्धर्मदेशनया सम्यक्त्वम् प्रापितः । ततस्तेषां मार्ग दर्शयित्वा
स ग्रामं प्राप्तः । प्रान्ते च पश्चनमस्कृति स्मरन् मृत्वा द्वितीये भवे सौधर्म सुरः, ततश्च्युतस्तृतीये भवे D| मरीचिनामा भरतसुतोऽभूत । स चैकदा श्रीऋषभान्तिके धर्म श्रुत्वा प्रवाजितः । ततः सोऽधीतकाद-I/२५
།
བྱེད།