SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ | पूर्वम् ॥१॥तथा 'गम्भहरणमिति' गर्भस्योदरांन्तरसङ्कमणमेतदपि तीर्थकरापेक्षया वीरस्यैव जातं इत्य|| नन्तकालभावित्वादाचयमेव ॥२॥ तथा 'इत्थतित्थ मिति स्त्री-योषित्तस्यास्तीर्थ-द्वादशाङ्गम् सो वा ] 2. स्त्रीतीर्थम्, तीर्थ हि पुरुषसिंहा एव प्रवर्तयन्ति, इहत्ववसर्पिण्याम कुम्भभूपसुता 'मल्ली' नाम्नी तीर्थ | प्रवर्तितवतीत्यनन्तकालजातत्वादाश्चर्यमेतत्॥३॥तथा 'अभाविआ परिसा त्ति'-अभव्या अयोग्या चा- IA रित्रधर्मस्य पर्षत्समवसरणश्रोतृजनः, यतः-श्रीवीरस्योत्पन्नकेवलस्याद्यसमवसरणे देशनयान केनाऽपि विरतिः प्रतिपन्ना न चैतदपि कस्यापि तीर्थकृतो जातमित्याश्चर्यमिति ॥ ४॥ तथा कृष्णस्य वासुदेवस्य अपरकङ्का राजधानीगमनम् अजातपूर्वम् जातमित्याश्चर्यम् ॥५॥ तथा श्रीवीरस्य नत्यथै मूलविमानाभ्याम् चन्द्रार्कयोरवतरणं बभूवेदमित्याश्चर्यम् ॥६॥ तथा हरेः-हरिवर्षक्षेत्रप्रागवैरिव्यन्तरानीतमिथुनकस्य यो वंशः-पुत्रपौत्रादिरूपस्तस्य यत्कुलं तस्योत्पत्तिरित्याश्चर्यम् ॥७॥ तथा चमरस्यासुरकुमारराजस्योत्पात:-उर्ध्वगमनं-चमरोत्पातः, सोप्याकस्मिकत्वादाश्चर्यम् ॥८॥ तथाऽष्टाभिरधिकं शतं अष्टशतम् , अष्टशतं च सिद्धाश्च अष्टशतसिद्धाः, इदम परमेतदुत्कृष्टावगाहनामाश्रित्य, मध्यमावगाहनायां त्यष्टोत्तरशतं सिध्यन्तीति नाश्चर्यम्रिसहो रिसहस्स सुआ,भरहेण विवज्जिआउ नवनवइ,अट्ठय भरहस्स सुआ सिद्धिगया एग समयम्मि॥१ तथाऽसंयता:-असंयमवन्तः आरम्भाब्रह्मयुक्तास्तेषां पूजासत्कारो असंयतपूजा। सर्वदा हि संयता
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy