________________
.क
२४
अत्थि पुण एसे वि भावे लोगच्छेरयभूए अनंताहिं उस्सप्पिणीओसप्पिणीहिं विइकंताहिं समुपज्जइ । १०० । नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अणिज्जिण्णस्स उदएणं जन्नं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा, अंतकुलेसु वा पंतकुलेसु वा तुच्छदरिद्द भिक्खागकिविणमाहणकुलेसु वा, आयाइंसु वा आयाइंति वा आयाइस्संति वा, च्छिसि भत्ता वक्कमिंसु वा वक्कमंति वा वक्कमिस्संति वा, नो चेव णं जोणीजम्मणनिक्खमणं निक्खमिंसु वा निक्खमन्ति वा निक्खमिस्संति वा, ॥ १९ ॥
अत्थिपुण एसे इत्यादितो.... निक्खमिस्संति वेत्यन्तम् । तत्रास्ति पुनरेषोऽपि भावो भवितव्यताख्यो लोकाश्चर्यभूतः पदार्थः कदाचित्समुपद्यतेऽस्यामवर्पिण्यां दशाश्चर्याणि जातानि तद्यथाउवसग्ग-गब्भहरणं,-इत्थितित्थं- अभाविआ परिसा, कण्हस्स अवरकङ्का,-अवयरणं चंदसूराणं । हरिवंशकुंलुप्पत्ती-चमरुप्पाउय-अठ्ठसंयसिद्धा, अस्संजयाण पूआ दस विअ अणन्तेण कालेण ॥२॥
व्याख्याः — उपसग्गेत्ति तत्र उपसर्गाः यथा - श्री वीरस्य छद्मस्थावस्थायाम् देवादिकृतोपसर्गाः भूयांसा बभूयुस्तथा च केवल्यवस्थायामपि गोशालकृतोपसर्गा, इदं किल तार्थकृतां पुण्यप्रकर्ष भाजां न कदा चिदभूद
म.
२४