________________
MA
म
ཀླུ་ཚིག
བྱ་
'आद्यन्तकृतो नमस्कारो मध्यव्यापीत्यतोऽन्ते' 'नमो' इत्युक्तम् । 'जितभयेभ्य:-क्षपितभयेभ्यः न चात्र पौनरुक्त्यम् यतः| सज्झायझाणतवओ--सहेसु उवएसथुइपयाणेसु संतगुणकित्तणेसु अन हुन्ति पुणरुत्तदोसाओ॥१॥ ____ अनेनार्हजन्मादिषु शक्रः स्तौति इति शक्रस्तवः । । इत्थम् भावजिनान स्तुत्वात्वधिकृतंवीरंस्तौति नमोत्थुणं समणस्सेत्यादिना जाव संपाविउकामस्स त्ति d यावत् करणात् सयंसंबुद्धस्स-इत्यादि सिद्धिगइ नामधेयं ठाणमित्यन्तम् दृश्यम् । यद्यपि भगवतः कामो
नास्ति तथापि तदनुचेष्टनात्समाप्तुकाम इव तस्यासंप्राप्तस्येत्यर्थः। तत्र ब्राह्मणकुण्डग्रामे देवानन्दाकुक्षौ गतं IN इह-सौधर्मस्थोऽहं यतः-पश्यति माम् भगवान् तत्र गतः इहगतम् । इति कृत्वा इति हेतोः वन्दते
पूर्वोक्तयुक्त्या, नमस्यति-शिरोनमनेन, पुरत्थेत्यादि पूर्वाभिमुखो, निषण्णः-उपविष्टः, अथमेतद्रुपःसङ्कल्पः समुदपद्यते । आत्मनि अधि-अध्यात्म तत्रभवः आध्यात्मिकः-आत्मविषय इत्यर्थः। चिन्ता जाता अस्मिन्निति चिन्तितः चिन्तात्मको न ध्यानात्मकः।प्रार्थनं प्रार्थः सत्रातास्मिन्निति प्रार्थितः अभिलाषात्मकः । मनोगतो नाद्यापि वाचा प्रोक्तः ॥ १६ ॥
न खलु एअं भूअं, न एअं भव्वं, न एअं भविस्सं, जन्नं अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेमु वा तुच्छकुलेसु वा दरिदकुलेसु वा किवणकुलेसुवा
२३
རྒྱུ་རྒྱུ $ རྒྱ་