________________
नमुत्थु णं अरिहंताणं भगवंताणं, आइगराणं, तित्थयराणं, सयंसंबुद्धाणं, पुरिसूत्तमाणं, पुरिससीहाणं, पुरिसवरपुंडरीआणं, पुरिसवरगंधत्थीणं, लोगुत्तमाणं, लोगनाहाणं, लोगहिआणं, लोगपईवाणं, लोगपज्जोअगराणं, अभयदयाणं,चक्खुदयाणं,मग्गदयाणं, सरणदयाणं,जीवदयाणं, बोहिदयाणं, धम्मदयाणं, धम्मदेसयाणं, धम्मनायगाणं, धम्मसारहीणं, धम्मवरचाउरंत चक्कवट्टीणं, दीवो ताणं सरणं गई पइट्ठा, अप्पडिहयवरनाणदंसणधराणं, विअट्टच्छउम्माणं, जिणाणं जावयाणं, तिन्नाणं तारयाणं, बुद्धाणं, वोहयाणं, मुत्ताणं मोअगाणं, सबन्नूणं, सबदरिसीणं, सिवमयलमरुअमणंतमक्खयमबाबाहमपुणरावित्तिसिद्धिगइनामधेअं ठाणं संपत्ताणं, नमोजिणाणं जिअभयाणं, नमुत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स चरमतिस्थयरस्स पुवतित्थयरनिहिट्ठस्स जाव संपाविउकामस्स। वंदामि णं भगवंतं तत्थगयं इह गए, पासइ मे भगवं तत्थ गए इह गयं तिकट्ट समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता सीहासणवरंसि पुरत्थाभिमुहे निसण्णे, तए णं तस्स सकस्स देविंदस्स देवरन्नो अयमेआख्वे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ॥ १६ ॥