________________
क. १९
इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे आभोएमाणे विहरइ । तत्थ णं समणं भगवं महावीरे जंबुद्दीत्रे दीवे भारहे वासे दाहिणडूभरहे माहणकुडग्गामे नयरे उस भदत्तस्स माहणस्स को डालस गुत्तस्स भारियाए देवाणंदाएं माहणीए जालंधरसगुत्ताए कुच्छिसिं गन्मत्ताए वकं तं पास, पासिता हट्टतुट्ठचित्तमाणंदीए नंदिए परमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस विसप्पमाण हिअर धाराहयकयं वसुरहिकुसुमचंचुमालइ अऊसविअरोमकूत्रे विअसिअवरकमलाणणनयणे पयलिअवरकडगतु डिअकेऊरम उडकुंडल हारविरायंतवच्छे पालंबपलंबमाणघोलंत भूमणधरे ससंभ्रमं तुरिअं चवलं सूरिंदे सीहासणाओ अभुट्ठे, अभुट्टित्ता पायपीढाओ पचोरुहिता वे रुलिअवरिहरिद्वअंजणनिउणोवि अमिसिमिसिंतमणिरयणमंडिआओ पाउआओ ओमुअइ, ओमुइत्ता एगसाडिअं उत्तरासंगं करेइ, करिता अंजलिमउलिअग्गहत्थे तित्राभिमुपयाई अणुगच्छ, अणुगच्छित्ता वामं जाणं अंचेइ, अंचिता दाहिणं जाणं धरणितलंसि सानु तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ निवेसित्ता इसिं पञ्चन्नमइ, पञ्चन्नमित्ता कडगतुडिअर्थभिआओ भुआओ साहरइ, साहरित्ता करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी ॥ १५ ॥
म.
१९