SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ क. १८ शक्रभापनार्थ शीर्ष द्रयं चक्रे, शक्राऽपि द्विमूर्त्तिकः । पुनः स चतुशीर्षः शक्रोऽपि चतुर्मूर्तिरित्यादि, यावदवधिना ज्ञात्वा शक्रेण तर्जितो भीतः सन् मूलरूपो जातः ॥ इति कार्तिकश्रेष्ठिकथा ॥ सहस्राक्षः-पञ्चमन्त्रिशताक्ष्णामिन्द्र कार्यप्रवृत्तत्वात् । मघा - महामेघा देवविशेषा वा वशेऽस्य स मघवा, पाका - बलवन्तोऽरयस्तान् पाको दैत्य विशेषो वा तं शास्ताति पाकशासनः, दक्षिणार्द्धलोकाधिपतिदक्षिणतः सर्वस्य तदायत्सत्वात्, ऐरावणो- गजरुपः सुरो वाहनं यस्य, सुराणामिन्द्र - आह्लादकत्वात् । द्वात्रिंशद्विमानलक्षाधिपतिः, अरजांसि - रजोरहितानि अम्बरं- आकाशं तद्वत् स्वच्छतया तुल्यानि वस्त्राणि धरतीति, आलगितौ - यथास्थाने स्थापितौ मालामुकुटौ येन, नवाभ्यामिव हेम्नः सत्काभ्याम् चारूभ्याम्मनोहराभ्याम् चित्राभ्याम् आश्चर्याकृद्भ्याम् चञ्चलाभ्याम् इतस्ततश्चलनपराभ्याम् कुण्डलाभ्याम् विल्लिख्यमानौ गल्लौ यस्य, महती ऋद्धिः छत्र - चामरादिराजचिह्नरूपा यस्य, महती द्युतिः- आभरणादिसत्का युतिर्वा इष्टवस्तु प्राप्तिर्यस्य, महद्वलं यस्य, महद्यशो यस्य, महाननुभावो - महिमा यस्य, महासौख्यं यस्य, भासुरादीमिती बुन्दि - वपुर्यस्य, प्रलम्बा वनमाला - भूषणविशेषः पादान्तलम्बिनी पश्चवर्णपुष्पमाला वा यस्य, सेणंति सः–इन्द्रः, । णंवाक्यालङ्कारे, तत्र स्वर्ग विमानावासा-विमानाएव सयसाहसीणं ति लक्षाणां, 'स्त्रीत्वं चार्षत्वात्', समानया - इन्द्रतुल्यया शक्त्यायुर्ज्ञानादिऋद्धया स्युरिति सामानिकाः, त्रयस्त्रिंशता त्रयस्त्रिंशानाम् पूज्यस्थानीयानाम्, मन्त्रिकल्पानाम् वा, 'चतुर्णाम् लोकपालानाम् - सोम-यम- वरुण - कुबेराणाम्, अष्टानामग्रमहिषीणाम् - पद्मा १ शिवार शची९ अजू४ अमला५ अप्सरा६ नवमिका७ रोहीणीनां८ सपरिवाराणाम् १८
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy