SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ वा युष्मन्मुखात्पतदेव गृहीतं । इष्टं प्रताष्टं धर्मद्वययोगोऽत्यन्तादरख्यापकः। सद्भ्यो हितः सत्यः प्राणिक. हितोऽयमर्थः। णं वाक्यालंकारे । भोग्यारे-भोग्या भोगभोगास्तान् 'प्राकृतत्वान्नपुंसकत्वं' भुञ्जाना १७ विहरति-तिष्ठति ॥ १३ ॥ तेणं कालेणं, तेणं समएणं, सके, देविंदे, देवराया, वज्जपाणी, पुरंदरे, सयकओ, सहस्सक्खे, मघवं, पागसासणे, दाहिणड्डुलोगाहिवई,एरावणवाहणे, सुरिंदे,बत्तीसविमाणसयसहस्साहिवई, अरयंबरखत्यधरे,आलइअमालमउडे,नवहेमचारुचित्तचंचलकुंडलविलिहिजमाणगले,महिड्ढीए, महज्जुईए, 1 महब्बले, महायसे, महाणुभावे, महासुक्खे, भासुरखोंदी, पलंबवणमालधरे, सोहम्मे कप्पे, सोहम्मवडिंसए विमाणे, सुहम्माए समाए, सकसि सीहासणंसि, से णं तत्थ बत्तीसाए l विमाणवाससयसाहस्सीणं, चउरासीए सामाणिअसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्ठण्हं अग्गमहिसीणं सपरिवाराणं, तिहं परिसाणं, सत्तण्हं अणिआणं, सत्तण्हं अणियाहिवईणं, चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहणं सोहम्मकप्पवासीणं वेमाणिआणं देवाणं देवीण य, आहेवचं पोरेवचं सामित्तं भट्टित्तं महत्तरग १७
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy