________________
वा युष्मन्मुखात्पतदेव गृहीतं । इष्टं प्रताष्टं धर्मद्वययोगोऽत्यन्तादरख्यापकः। सद्भ्यो हितः सत्यः प्राणिक. हितोऽयमर्थः। णं वाक्यालंकारे । भोग्यारे-भोग्या भोगभोगास्तान् 'प्राकृतत्वान्नपुंसकत्वं' भुञ्जाना १७ विहरति-तिष्ठति ॥ १३ ॥
तेणं कालेणं, तेणं समएणं, सके, देविंदे, देवराया, वज्जपाणी, पुरंदरे, सयकओ, सहस्सक्खे, मघवं, पागसासणे, दाहिणड्डुलोगाहिवई,एरावणवाहणे, सुरिंदे,बत्तीसविमाणसयसहस्साहिवई, अरयंबरखत्यधरे,आलइअमालमउडे,नवहेमचारुचित्तचंचलकुंडलविलिहिजमाणगले,महिड्ढीए, महज्जुईए, 1 महब्बले, महायसे, महाणुभावे, महासुक्खे, भासुरखोंदी, पलंबवणमालधरे, सोहम्मे कप्पे, सोहम्मवडिंसए विमाणे, सुहम्माए समाए, सकसि सीहासणंसि, से णं तत्थ बत्तीसाए l विमाणवाससयसाहस्सीणं, चउरासीए सामाणिअसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्ठण्हं अग्गमहिसीणं सपरिवाराणं, तिहं परिसाणं, सत्तण्हं अणिआणं, सत्तण्हं अणियाहिवईणं, चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहणं सोहम्मकप्पवासीणं वेमाणिआणं देवाणं देवीण य, आहेवचं पोरेवचं सामित्तं भट्टित्तं महत्तरग १७