________________
व्याख्याः तं उरालाणमित्यादितः....अणुव्हईवन्तम्, तत्र 'तंति' यस्मादेवं तस्माद्दारादिविशेषणाः । स्वमास्त्वया दृष्टा इति निगममं । इति कत्ति इति भणित्वा भूयो भूयो अनुवृहयति-अनुमोदयति ॥११॥
तएणं सा देवाणंदा माहणी उसभदत्तस्स माहणस्स अंतिए एअमटुं सुच्चा निसम्म हट्ठतुट्ठ-M जावहयहिअया करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट उसमदत्तं माहणं एवं वयासी ॥ १२ ॥ तएण मित्यादिता....वयासीत्यन्तम् प्राग्वत् ॥ १२॥ एवमेअं देवाणुप्पिआ तहमेयं देवाणुप्पिा अवितहमेयं देवाणुप्पिा असंदिछमेअं देवाणुप्पिआ M इच्छिअमेअं देवाणुप्पिया पडिच्छिअमेअं देवाणुप्पिया इच्छिअपडिच्छिअमेअं देवाणुप्पिया सच्चे M णं एस मढे से जहेयं तुम्भे वयह त्ति कट्ट ते सुमिणे सम्मं पडिच्छइ पडिच्छित्ता उसभदत्तेणं । माहणेणं सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणा विहरइ ॥ १३ ॥ व्याख्याः-एवमेअमित्यादितो....विहरइ इत्यन्तम् तत्र । एवमिति पत्युर्वचने प्रत्ययाविष्करणं । तदेव स्पष्टयति तहमेर्यामत्यादि तथैतद्यथा यूयं वदथेत्यनेनान्वयतस्तद्वचने सत्यतोक्ता। अवितथमेतदनेन तद् व्यतिरेकाभावोऽसूचि, असन्दिग्धमनेन सन्देहाऽभावोऽत एव इष्टमीप्सितं चास्माकमेतत् । प्रतीष्टं-प्रतीप्सितं I