________________
| मुखमद्धे शरीरस्य, सर्व वा मुखमुच्यते। ततोऽपि नासिका श्रेष्ठा, नासिकायास्तु लोचने ॥ ८॥ | यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः॥९॥ / अस्थिष्वाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु।गतौ यानं स्वरे चाज्ञा,सर्व सत्त्वे प्रतिष्ठितम्॥१०॥
नासिकानेत्रदन्तौष्ठ,-करकर्णाह्रिणा नराः। समाः समेन विज्ञेया, विषमा विषमेन तु ॥ ११ ॥ पाणेस्तलेन शोणेन धनी निलेन मद्यपः । पीतेनागम्यनारीगः कल्मषेण धनोज्झितः॥ १२ ॥ अनामिकान्त्यरेखाया; कनिष्ठा स्याद् यदाधिका । धनवृद्धिस्तदा पुंसां मातृपक्षो बहुस्तथा ॥१३॥
मणिबन्धात्पितुलेखा, करभाद्विभवायुषोः। लेखे द्वे यान्ति तिस्रोऽपि, तर्जन्यङ्गुष्ठकान्तरे ॥१४॥ Lal येषां रेखा इमाः तिस्रः, संपूर्णा दोषवर्जिताः। तेषा गोत्रधनायुषि, सम्पुणान्यन्यथा न तु ॥१५॥
उल्लङ्घ्यन्ते च यावन्त्यो, ऽगुल्यो जीवितरेखया। पञ्चविंशतयो ज्ञेया तावन्त्यः शरदां बुधैः॥१६॥ यत्रैरङ्गष्टमध्यस्थै-विद्याख्यातिविभूतयः। शुक्लपक्षे तथा जन्म-दक्षिणाङ्गष्टगैश्च तैः ॥ १७॥ न श्रीः त्यजति रक्ताक्षं, नार्थः कनकपिङ्गलम्। दीर्घबाहुं न चैश्वर्य, न मांसोपचितं सुखं ॥ १८॥ | अतिमेधातिकीर्तिश्च, विख्यातोऽतिसुखी तथा। अतिस्निग्धाच दृष्टिश्च,स्तोकमायुर्विनिर्दिशेत् ॥१९॥