________________
"छत्रंतामरसं धनू रथवरो, दंभोलि कूमा कुशा, वापी स्वस्तिक तोरणानि च सरः, पञ्चाननः पादपः। दी. चक्रं शङ्ख गजौ समुद्र कलशौ,प्रासादमत्स्या यवाः, यूप स्तूपकमण्डलू न्यवनिभृत्,सच्चामरोदर्पणः उक्षा पताका कमलाभिषेकः, सुदाम केकी ति सुलक्षणानि द्वात्रिंशदंगेषु भवन्ति येषां ज्ञेया नरास्ते बहुभाग्यभाजः ॥२॥ | यहा इह भवति सप्त रक्तः,षडुन्नतः पञ्चसूक्ष्म दीर्घश्च। त्रिविपुल लघु गम्भीरो,द्वात्रिंशल्लक्षणःस पुमान्य | नख चरण पाणि रसना दशनच्छद तालु लोचनान्तेषु। स्याद्यो रक्तःसप्तसु,सप्ताङ्गास लभते लक्ष्मीमा | षट्कंकक्षा वक्षः-कृकाटिका नासिका नखाऽऽस्य मिति । यस्येदमुन्नतं स्यादुन्नतयस्तस्य जायन्ते ॥५॥ दन्त त्वक् केशा अलि-पर्वनखं चेति पञ्चसूक्ष्माणि।धनलक्ष्माण्येतानि, प्रभवन्ति प्रायशःपुंसां ॥४॥ नयन कुचान्तर नासा-हनुभुजमिति यस्य पञ्चकं दीर्घम्।दीघायुर्वित्तपरः, पराक्रमी जायते स नरः॥ भालमुरोवदनमिति,त्रितयंभूमीश्वरस्य विपुलं स्यात् ।ग्रीवा जङ्घा मेहनमिति त्रयं लघु महीशस्यावा | यस्य स्वरोऽथ नाभिः, सत्त्वमितीदं त्रयं गभीरं स्यात्। सप्ताम्बुधिकाञ्चेरपि, भूमेःस करग्रहं कुरुते॥७॥
अन्यान्यपि लक्षणानि सामुद्रोक्तानि तद्यथा