SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ "छत्रंतामरसं धनू रथवरो, दंभोलि कूमा कुशा, वापी स्वस्तिक तोरणानि च सरः, पञ्चाननः पादपः। दी. चक्रं शङ्ख गजौ समुद्र कलशौ,प्रासादमत्स्या यवाः, यूप स्तूपकमण्डलू न्यवनिभृत्,सच्चामरोदर्पणः उक्षा पताका कमलाभिषेकः, सुदाम केकी ति सुलक्षणानि द्वात्रिंशदंगेषु भवन्ति येषां ज्ञेया नरास्ते बहुभाग्यभाजः ॥२॥ | यहा इह भवति सप्त रक्तः,षडुन्नतः पञ्चसूक्ष्म दीर्घश्च। त्रिविपुल लघु गम्भीरो,द्वात्रिंशल्लक्षणःस पुमान्य | नख चरण पाणि रसना दशनच्छद तालु लोचनान्तेषु। स्याद्यो रक्तःसप्तसु,सप्ताङ्गास लभते लक्ष्मीमा | षट्कंकक्षा वक्षः-कृकाटिका नासिका नखाऽऽस्य मिति । यस्येदमुन्नतं स्यादुन्नतयस्तस्य जायन्ते ॥५॥ दन्त त्वक् केशा अलि-पर्वनखं चेति पञ्चसूक्ष्माणि।धनलक्ष्माण्येतानि, प्रभवन्ति प्रायशःपुंसां ॥४॥ नयन कुचान्तर नासा-हनुभुजमिति यस्य पञ्चकं दीर्घम्।दीघायुर्वित्तपरः, पराक्रमी जायते स नरः॥ भालमुरोवदनमिति,त्रितयंभूमीश्वरस्य विपुलं स्यात् ।ग्रीवा जङ्घा मेहनमिति त्रयं लघु महीशस्यावा | यस्य स्वरोऽथ नाभिः, सत्त्वमितीदं त्रयं गभीरं स्यात्। सप्ताम्बुधिकाञ्चेरपि, भूमेःस करग्रहं कुरुते॥७॥ अन्यान्यपि लक्षणानि सामुद्रोक्तानि तद्यथा
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy