________________
तेन बुद्धिविज्ञानेन स्वमार्थावग्रहं स्वमफलनिश्चयं करोति । वयासीत्ति अवादीत् ॥ ८ ॥
उराला णं तु देवाणुपए सुमिणा दिट्ठा, कलाणा णं सिवा धन्ना मंगला सस्सिरीआ आरुग्गतुट्ठिदीहाउकल्लाण मंगल कारगा णं तुमे देवाणुप्पिए सुमिणा दिट्ठा, तं जहा - अत्थलाभो देवापिए, भोगलाभ देवाणुप्पिए, पुत्तलाभो देवाणुप्पिए, सुक्खलाभो देवाणुप्पिए, एवं खलु तुमं देवाणुप्पिए नवहं मासाणं बहुपडिपुन्नाणं अद्धट्टमाण राईदिआणं विइकंताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदिअसरीरं लक्खणवंजणगुणोववेअं माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पिअदंसणं सुरूवं दारयं पयाहिसि ॥ ९ ॥
उरालाणामित्यादितो.... दारयं पयाहिसीत्यन्तम् । तत्र आरुग्गेत्यादि आरोग्यं - निरोगता, तुष्टिः- सन्तोषः, दार्घायुः - चिरजीवित्वं, अर्थलाभ इत्यादिषु भविष्य तीति शेषः । एवंरूपादुक्तफलसाधनसमर्थात् स्वमाद्दारकं प्रजनिष्यसीति सम्बन्धः । 'सोपसर्गत्वा (त्सकर्मको ) त्साप्योऽयं धातुः' । बहुपांडपुण्णाणं ति ' षष्ठयाः सप्तम्यर्थत्वात् ' प्रतिपूर्णेषु अर्द्धमष्टमं येषु तान्यर्द्धाष्टमानि तेषु राात्रदिवसेष्वहोरात्रेषु व्यतिक्रान्तेषु । अहीणेत्यादि अहीनानि - अन्यूनानि लक्षणतः, प्रतिपूर्णानि स्वरूपतः पञ्चापीन्द्रियाणि यस्मिंस्तत्तथाविधं शरीरं देहं यस्य स तथा तं । लक्षणानि छत्रचामरादानि तत्र चक्रभृत्तीर्थकृतामष्टोत्तरसहस्रं, बलदेववासुदेवानामष्टोत्तरशतं, अन्येषां बहुभाग्यभाजां द्वात्रिंशत् तानि चैतानिः -