________________
तं जहा गय जाव....सिंहिं च ॥७॥ व्याख्या-तं जहेत्यादितो.......गाथा प्राग्वत् ॥७॥ एएस णं देवाणुप्पिा उरालाणं जाव चउद्दसण्हं महासुमिणाणं केमण्णेकल्लाणेफलावत्तिविसेसे भविस्सइ ? तएणं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमटुं सुच्चा निसम्म हट्ठतुट्ठ जाव हिअए धाराहयकयंवपुष्फगं पिव समुस्ससियरोमकूवे सुमिणुग्गहं करेइ, करित्ता । ईहं अणुपविसइ, अणुपविसित्ता अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता देवाणंदं माहणिं एवं वयासी ॥ ८॥ एएसि णमित्यादितो....वयासीत्यन्तम् । तत्रमन्ये इति वितर्कार्थो निपातः। को-नु कल्याणः-फलवृत्तिविशेषो भविष्यति।सुच्चा श्रोत्रेण निशम्य, हृदयेनावधार्य, स्वमानामवग्रहमर्थावग्रहतः, तत इहा-तदर्थ| विचारणारूपामनुप्रविशति । अप्पणोत्ति आत्मसम्बन्धिना सहजेन स्वाभाविकेन-मतिपूर्वेणाभिनियोध
प्रभवेन बुद्धिविज्ञानेन मतिविशेषजातोत्पत्तिक्यादिधुद्धिरूपपरिच्छेदेन । यद्वा बुद्धिः साम्प्रतदर्शिनी, IN विज्ञानं-अतीतमनागतवस्तुविषयम्, बुद्धिश्च विज्ञानं चेति समाहारः । यतः
मतिरप्राप्तविषया, बुद्धिः साम्प्रतदार्शनी । अतीताथों स्मृतिज्ञेया, प्रज्ञा कालत्रयात्मिका ॥१॥