________________
अथवा हृष्ट-विस्मितं, तुष्टं-सन्तोषवचित्तं यत्र तत् यथास्यात्तथाऽनन्दिता। प्रीतिः-आप्यायनं मनसि यस्याः । सा प्रीतिमनाः । परमसौमनस्यं जातमस्याः सा परमसौमनस्थिता, हर्षवशेन विसर्पत्-विस्तारयायि हृदयं यस्याः सा । धाराभिः-मेघोद्भवाभिराहतं हतं वा यद् कदम्बपुष्पं तदिव समुच्छ्वसितानि-उधुषितानि रोमाणि कुपेषु-रोमरन्धेषु यस्याः सा। यद्यप्येतान्यर्थतो न भूयो भेदभाजि तथापि स्तुतिरूपत्वात् प्रमोदाधिक्यसूचनाच नायुक्तानीति । सुमिणुग्गहंति स्वप्नानामवग्रहं-स्मरणं करोति, विशिष्टफलं-राज्यादिकं विभावयन्तीत्यन्ये । अतुरियमित्यादि अत्वरित-मानसौत्सुक्यभावेन, अचपलं-कायतः, असम्भ्रान्ततयाअस्खलन्त्या, अविलम्बितया-अविच्छिन्नया, राजहंसेत्यादि-राजहंसगतिसदृशया गत्या। जएणमित्यादि तत्र जयः परैरनभिभूयमानता प्रतापवृद्धिश्च। विजयः-परेषामसहमानानामभिभवनं,यद्वा जयः स्वदेशे,विजयः परदेशे।आश्वस्ता-गतिजनितश्रमाभावात्। विश्वस्ता-क्षोभाभावादनुत्सुका। सुहासणेत्यादि सुखेन सुखंसुभं | वाऽऽसनवरगता या सा । करयलेत्यादि करतलाभ्यां परिगृहीतं-आत्तं शिरस्यावर्त्त-आवर्तनं प्रादक्षिण्येन भ्रमणं यस्य स तथा तं, दशनखमञ्जलिं-मुकुलितकमलाकारं कृत्वेवमवादीत् ॥५॥
एवं खलु अहं देवाणुप्पिआ अज्ज सयणिज्जसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एआख्वे उराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा ॥६॥ व्याख्या एवं खल्वित्यादितः....... पडिबुद्धेत्यन्तम् प्राग्वत् ॥ ६॥