________________
१२
क. पद्मसरः, विमानं-देवसम्बन्धि भवनं प्रासादः, रत्नोचयो-रत्नभृतं स्थालं, शिखी-निर्धूमाग्निः । यः दी.
स्वर्गादवतरति तन्माता विमानं । यस्तु नारकादवतरति तन्माता भवनं पश्यतीति व्योरेकतरदर्शनाच्चतुर्दशैव ॥ स्वमा इति । अथैते स्वमा फलाभावाद्विस्तरतो न वर्णिता इति ॥ ४॥ ...
तएणं सा देवाणंदा माहणी इमे एयाख्वे उराले कल्लाणे सिवे घन्ने मंगल्ले सस्सिरीए चउइस महासुमिणे पासित्ताणं पडिबुद्धा समाणी हट्ठतुट्ठचित्तमाणंदिआ पीइमणा परमसोमणसिआ हरिसवसविसप्पमाणहिअया धाराहयकयंवपुष्फगं पिव समुस्ससिअरोमकूवा सुमिगुग्गहं करेइ, सुमिगुग्गहं करित्ता संयणिज्जाओअब्भुटेइ, अब्भुट्टित्ता अतुरिअमचवलमसंभंताए अविलंबिआए रायहंससरिसीए गईए जेणेव उसभदत्ते माहणे तेणेव उवागच्छइ, उवागच्छित्ता उसमदत्तं माहणं जएणं विजएणं वद्धावेइ, वद्धावित्ता भद्दासणवरगया आसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अजलिं कट्ट एवं वयासी ॥५॥
व्याख्या-तएणमित्यादितो.......वयासीत्यन्तम् तत्र हृष्टा तुष्टा-अत्यर्थ तुष्टा, यहा हृष्टा-विस्मिता, IN तुष्टा-तोषवती, चित्तेनानन्दिता-चित्तानन्दिता, यहाऽऽनन्दितं चित्तं यस्याः सा तथा 'मकारः प्राकृतत्वात् ।।१२