________________
तेहिं ति।कोडालैः समानं गोत्रं यस्य स तथा तस्य, जालंधरैः समानं गोत्रं यस्याःसा तथा। पूर्वरात्रश्चासावपररात्रश्च स एव काललक्षणः समयो नान्यः समाचारादिरूपस्तत्र तस्याः मध्यरात्रे इत्यर्थः । आर्षत्वादेकरेफलोपः, अपरात्र शब्दो वाऽयम् 'अर्द्धगते सर्वगतं' इति न्यायादपगतरात्रिरपरात्रः क्वचित्तु 'अडरत्तावरत्तेत्ति पाठस्तत्रार्धरात्रलक्षणो योऽपररात्रस्तत्र]। हत्युत्तराहिंति बहुवचनं बहुकल्याणकापेक्षंच्यवनादिकल्याणकचतुष्टयस्योत्तरफाल्गुनीजातत्वात्। जोगमुवागएणं ति अर्थाश्चन्द्रेण सहेत्यर्थः, आहारापक्रान्त्या देवाहारपरित्यागेनाऽथवाऽऽहारव्युत्क्रान्त्या-अपूर्वाहारोत्पादेन मनुष्योचिताहारग्रहणेनेत्यर्थः, एवं अन्यदपि पदवयं । कुच्छिसित्ति कुक्षौ गर्भतया व्युत्क्रान्तः उत्पन्नः इति।
समणे भगवं महावीरे तिन्नाणोवगए आवि होत्था, चइस्सामि त्ति जाणइ, चयमाणे न याणइ, चुएमि त्ति जाणइ, जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंघरसगुत्ताए कुच्छिसि गम्भत्ताए वक्कते, तं स्यणिं च णं सा देवाणंदा माहणी सयणिज्जास सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयाख्वे, उराले, कल्लाणे, सिवे, धन्ने, मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा ॥३॥ समणेत्यादित....पडिबुद्धेत्यन्तं सबन्धस्तत्र 'चइस्सामित्ति' यद्यपि देवानां षण्मासावशेषायुषां