SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ तेहिं ति।कोडालैः समानं गोत्रं यस्य स तथा तस्य, जालंधरैः समानं गोत्रं यस्याःसा तथा। पूर्वरात्रश्चासावपररात्रश्च स एव काललक्षणः समयो नान्यः समाचारादिरूपस्तत्र तस्याः मध्यरात्रे इत्यर्थः । आर्षत्वादेकरेफलोपः, अपरात्र शब्दो वाऽयम् 'अर्द्धगते सर्वगतं' इति न्यायादपगतरात्रिरपरात्रः क्वचित्तु 'अडरत्तावरत्तेत्ति पाठस्तत्रार्धरात्रलक्षणो योऽपररात्रस्तत्र]। हत्युत्तराहिंति बहुवचनं बहुकल्याणकापेक्षंच्यवनादिकल्याणकचतुष्टयस्योत्तरफाल्गुनीजातत्वात्। जोगमुवागएणं ति अर्थाश्चन्द्रेण सहेत्यर्थः, आहारापक्रान्त्या देवाहारपरित्यागेनाऽथवाऽऽहारव्युत्क्रान्त्या-अपूर्वाहारोत्पादेन मनुष्योचिताहारग्रहणेनेत्यर्थः, एवं अन्यदपि पदवयं । कुच्छिसित्ति कुक्षौ गर्भतया व्युत्क्रान्तः उत्पन्नः इति। समणे भगवं महावीरे तिन्नाणोवगए आवि होत्था, चइस्सामि त्ति जाणइ, चयमाणे न याणइ, चुएमि त्ति जाणइ, जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंघरसगुत्ताए कुच्छिसि गम्भत्ताए वक्कते, तं स्यणिं च णं सा देवाणंदा माहणी सयणिज्जास सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयाख्वे, उराले, कल्लाणे, सिवे, धन्ने, मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा ॥३॥ समणेत्यादित....पडिबुद्धेत्यन्तं सबन्धस्तत्र 'चइस्सामित्ति' यद्यपि देवानां षण्मासावशेषायुषां
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy