________________
पुव्वरत्तावरत्तकालसमयसि हत्युत्तराहिं नक्सत्तेणं जोगमुवागएणं आहाखकंतीए भववकंतीए । सरीखकंतीए कुच्छिसि गब्भत्ताए वक्ते ॥२॥ तेणमित्यादितो....... गम्भत्ताए वकंते-इत्यन्तम् , तत्र तेणंति प्रागवत् तस्मिन् काले तस्मिन् समये । श्रमणो भगवान महावीरः कुक्षौ गर्भतया व्युत्क्रान्त इति संबन्धः। जे सेत्ति यः सः, गिम्हाणंति ग्रीष्मस्य । 'स्त्रीत्वं बहुत्वं चार्षत्वात् 'छट्टीपक्खेणं ति अहोरात्रस्य दिवारात्रिभ्यामुभयपक्षात्मकत्वात् षठयाः पक्षे भाषठ्यास्तिथेः रात्रौ, णमिति पूर्ववत् । [ क्वचित् छट्ठीदिवसेणंति पाठः तत्र दिवसशब्देन तिथिः]
महाविजयेत्यादिः महान् विजयो यत्र तश्च तत् पुष्पोत्तरं च पुष्पोत्तरसंशं तदेव प्रवरेषु पुंडरीकमिवोत्तमत्वात् तस्मात् । क्वचिच्चैतदनन्तरं [ दिसासोवत्थिआओ वद्धमाणाओत्ति पाठस्तत्र दिवस्थितात् |
आवलिकागतविमानमध्यस्थात् , वर्धमानाच्च सर्वप्रकारेणेत्यर्थः ] आउक्खएणमित्यादि आयुः-देवायुभवो MI-देवगतिः स्थितिराहारो वैक्रियदेहस्थितिा , तेषां क्षयेण, अनंतरम्-अव्यवहितं, चयं-च्यवनं, चित्वा
कृत्वेत्यर्थः। अथवाऽनन्तरं देवसक्तं चयं-शरीरं त्यक्त्वा-विमुच्य इहैवेति देशतः प्रत्यासन्नेन न पुनर्ज-11 Nम्बूद्वीपानामसंख्येयत्वादन्यत्रेत्यर्थः । सागरोवमकोडाकोडीए इत्यादिना चतुर्थारकस्य प्रमाणं बोध्यं ।
पंचहत्तरीए इत्यादि सार्धाष्टमासाधिकैः सप्तलावर्षःशेषैः को भावः-श्रीवीरनिर्वाणात सार्धामामा | स्त्रिभिर्वर्षेश्चतुर्थारकसमाप्तिरिति । दोहिअत्ति मुनिसुव्रतनेम्योः ‘सर्वपात्र सप्तम्यार्थे तृतीया' यावत् विइक्वं