SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ क. दी. रूपम् दर्शन-सामान्यावबोधरूपम्, समुप्पन्नेत्ति सम्यगुत्पन्नं । साइणेत्ति स्वातिनक्षत्रेण युक्ते चन्द्र परिसा- 1 मस्त्येन निर्वतः सर्वकर्माशैर्विनिर्मुक्तः ॥ अथविस्तरवाचनामधिकृत्य यतश्च्युतो भगवान् यत्रोत्पन्न इति नामग्राहं विभणिषुराहःतेणं कालेणं तेणं समए णं समणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स छट्ठी पक्खे णं महाविजयपुप्फुत्तरपवरपुण्डरीआओ महाविमाणाओवीसं सागरोवमट्टिइआओ आउक्खएणं,भवक्खएणं, ठिक्खएणं, अणंतरं चयं, चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्डभरहे इमीसे ओसप्पिणीए सुसमसुसमाए समाए विइकताए, सुसमाए समाए विइकंताए, सुसमदुस्समाए समाए विश्कताए, दुस्समसुसमाए समाए बहुविइकताए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआए पंचहत्तरीए वासेहिं अद्धनवमेहि अ मासेहिं सेसेहिं एकवीसाए तित्थयरेहिं इक्खागकुलसमुप्पनेहिं कासवगुत्तेहिं, दोहिअ हविंसकुलसमुप्पनेहिं गोयमगुत्तेहिं, तेवीसाए तित्थयरेहि वइवंतेहिं समणे भगवं महावीरे चरमतित्थयरे पुवतित्थयरनिहिढे माहणकुंडग्गामे नयरे उसभदत्तस माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए 1 १०
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy