________________
कल्याणकानि, षष्ठं तु गर्भापहाररूपं आश्चर्यभूतत्वावस्तुभूतं, न तु कल्याणकं । गर्भापहारस्य कल्याणकत्वनिषेधयुक्तयो ग्रंथान्तरादवसेया।
अथ कथं पंचहस्तोत्तरः स्वाम्यभूदिति व्यक्तयर्थ तद्यथेत्यादिना मध्यमवाचनां निर्दिशतिःतं जहा हत्युत्तराहिं चुए, चइत्ता गम्भं वकते, हत्युत्तराहिं गभाओ गम्भं साहरिए, हत्थुत्तराहिं जाए, हत्युत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए, हत्थुत्तराहिं अणते, अणुत्तरे, निवाघाए, निरावरणे, कसिणे, पडिपुण्णे, केवलवरनाणदंसणे समुप्पन्ने, साइणा परिनिव्वुए भयवं ॥१॥ हत्युत्तराहिं त्ति हस्तोत्तराभिरूत्तरफाल्गुनीभिश्चन्द्रयोगे च्युतो देवभवात्, च्युत्वा गर्ने व्युत्क्रान्तः उत्पन्नः। गर्भाद्र्भ साहरिएत्ति संक्रामितः । जाए त्ति जातो-योनिवर्मना निर्गतः। मुंडेत्ति मुण्डो बाह्यतः | केशलुश्चनेनाभ्यन्तरतस्तु क्रोधादिनिग्रहेणेति द्रव्यभावाभ्यां मुण्डितो भूत्वा,आगाराद्-गृहवासान्निष्काम्येति
गम्यः,अनगारिता-साधुतां प्रबजित:-प्रकर्षण गतः। अणंतेत्तिअनन्तार्थविषयत्वादनन्तं,अनुत्तरं-सर्वोत्कृष्ट। त्वादनुत्तरं, निर्व्याघातं-कटकुट्याद्यप्रतिहतत्वात् , निरावरणं-क्षायिकभावोत्पन्नत्वेन सर्वावरणरहितं, कृत्स्न
सर्वार्थग्राहकत्वात, प्रतिपूर्ण-पूर्ण सर्वस्यांशान्वितंराकाचन्द्रवत्, केवलं-असहायं अतएव वरं-प्रधानं ज्ञानं च | दर्शनं च ज्ञानदर्शनं 'ततः प्राग् पदाभ्यां कर्मधारयः सर्वत्र प्राकृतत्वात्पुंस्त्वम्' तत्र ज्ञान-विशेषावबोध