________________
किं जन्मन्त्रयपावनं किमभवत्, विश्वत्रयायं पदं । धन्यैर्यद्विहितं कलावपि जनैः, पर्वोपवासत्रयं ॥१॥ तथैतत्कल्पसूत्रं प्रतिसूत्रं चानन्तार्थाभिधायकम् यदुक्तं
सव्वनईणं जा हुज्ज वालुआ, सव्वोदहीणं जं तोयं तत्तो अनंतगुणिओ, अत्थो इक्कस्स सुत्तस्स ॥ १॥ एवविधस्य सूत्रस्य महापुरुषप्रणीतत्वात्माकृतबन्धः कथमिति ना शङ्कनीयम् यदुक्तं:बालस्त्रीमन्दमूर्खाणां नृणां चारित्रकाङ्क्षिणां
अनुग्रहार्थे तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥ १ ॥
for वाच्यानि तद्यथा जिनानां चरितानि १ स्थविरावली२ पर्युषणासमाचारी ३
अस्मिन्
चेति यदुक्तम्
पुरिमरिमाण कप्पो, मंगलं वद्धमाणतित्थमि
इह परिकहिआ जिन-गण- हराइथेरावलीचरितं ॥ १॥
तत्र साम्प्रतीनतीर्थाधिपतित्वेनासन्नोपकारित्वात् आदावेव श्रीभद्रबाहुस्वामिनः श्रीवीरचरित्रं सूत्रयन्तः उद्देशनिर्देशसूचकप्रायं जघन्यमध्यमवाचनात्मकं प्रथमसूत्रमादिशन्तिः