________________
क. अथात्र वाचनायां श्रवणे च केऽधिकारिणः इत्याकाक्षायां मुख्यतः साधवः साध्व्यश्च, तत्रापि रात्रौ .दी.
कृतयोगानुष्ठानो वाचनोचितो वाचयति चान्ये शृण्वन्ति, साव्यस्तु निशीथचूायुक्तविधिना दिवापि तयोरधिकारः। संप्रति तु चतुर्विधसङ्घोप्यधिकारी श्रवणे, वाचनयां तूक्तलक्षणः साधुः, तबाचनं तत् 7 श्रवणं च काकदन्तपरीक्षावन्न निष्प्रयोजनं किन्तु महानन्दहेतुः, अत एव तन्माहात्म्यं कथ्यते यथा
यथाद्रुमेषु कल्पद्रुः, सर्वकामफलप्रदः । यथौषधीषु पीयूषं, सर्वरोगहरं परं ॥ १ ॥ N| रत्नेषु गरुडोद्गारो, यथा सर्वविषापहः । मन्त्राधिराजो मन्त्रेषु, यथा सर्वार्थसाधकः ॥२॥
यथा पर्वसु दीपाली, सर्वात्मसु सुखावहा । कल्पः सद्धर्मशास्त्रेषु, पापव्यापहरस्तथा ॥३॥ श्रीमद् द्वीरचरित्रबीजमभवच्छ्रीपार्श्ववृक्षाङकुरः, स्कन्धोनेमिचरित्रमादिमजिन व्याख्याचशाखाचयः ।
पुष्पाणि स्थविरव्रजस्य च कथोपादेयहेयं तथा, सौरभ्यं फलमत्र निर्वृतिमयं श्री कल्पकल्पद्रुमे ॥४॥ Mपरिवाचयन्ति ये कल्पं, ये शृण्वन्ति च भक्तितः।साहाय्यं ददते ये च, तेयान्ति त्वरितं शिवं ॥५॥ | वाचनात्साहाय्यदानात्, सर्वाक्षरश्रुतेरपि। विधिनाराधितः कल्पः, शिवदोऽन्तर्भवाष्टकम् ॥६॥
एगग्गचित्ता जिणसासणंमि, पभावणापूअपूरायणाजे। तिसत्तवारं निसुणंति कप्पं, भवण्णवं गोयम ते तरंति ॥ ७ ॥