SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ 4 यतः.... वासं वा नो विरमद, पंथा वा दुग्गमा सचिक्खिल्ला। . . एएहिं कारणेहिं, अइकते होइ निग्गमणं ॥१॥ एवं अशिवादिदोषाभावेऽपि संयमपरिपालनार्थ क्षेत्रगुणा अप्यन्वेषणीयास्तेचामी “चिक्खिल्ल १, पाण२ थंडिल३, वसहीट गोरस५ जणाउले विजे७ । ओसहरू निचया९ हिवइ१० पासंडा११ भिक्ख१२ सज्झाए१३ ॥१॥ - व्याख्या:-पत्र क्षेत्रे न भूयान कर्दमः१, यत्र च न भूयांसः समुछिमाः प्राणाः२, स्थण्डिलमनापातमMसंलोकं३, वसतिनिर्दोषासुलभा च४, यत्र गोरसः प्रचुरः५, यत्र भूयान् जनः, सोप्यतीव भद्रकः६, वैद्याश्च भद्रका:७, औषधानि निरवद्यानि सुलभानि च८, यत्र कौटुम्बिकानां धनधान्यनिचितानि बहुनि गृहाणि९, राजातीव भद्रकः१०, पाखंडैरपमानं न स्यात्११, यत्र भैक्ष्यं सुलभ१२, यत्र स्वाध्यायो वसतावन्यत्र शुद्धयति । १३, ॥ जघन्यतश्चत्वारोऽमी गुणाः महति विहारभूमी१, विचारभूमी अ२ सुलहवत्ती३ । - सुलहावसही५ य जहिं, जहन्नयं वासखित्तं तु ॥१॥'
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy