________________
तु तत्रान्तां रात्रि निःकारणं वसेत्, तद्दिनरात्रिं तत्रैव नातिक्रमेत्, यदा लब्धं तदैव निर्गन्तव्यमित्यर्थः ॥ ६२ ॥ इति पर्युषणासामाचारीमभिधाय तत्पालनफलमाह
sari संवच्छरिअं थेरकप्पं अहासुत्तं अहाकप्पं अहामग्गं अहातचं सम्मं कारणं फासित्ता पालित्ता सोभित्ता तीरित्ता किट्टित्ता आराहित्ता आणाए अणुपालित्ता अत्थेगइआ समणा निग्गंथा तेणेव भवग्गहणेणं सिज्झति बुज्झति मुच्चंति परिनिवाइति सङ्घदुक्खाणमंतं करेंति, अत्थेगइआ दुच्चेणं भवग्गहणणं सिज्यंति जाव सङ्घदुरकाणमंतं करेति, अत्येगइया तच्चेणं भवग्गहणेणं जाव अंतं करेंति, सत्तट्ठभवग्गहणाईं नाइकमति ॥ ६३ ॥
व्याख्या – इच्चेइअमित्यादित.....पुण नाइक्कमंतीत्यन्तम्, तत्र इतिः उपदर्शने एनं - पूर्वोक्तं सांवत्सरिकंवर्षारात्रिकं स्थविराणां कल्पं समाचारी यद्यपि किञ्चिजिनकल्पिकानामपि यथा सूत्रेण भणितं, तथा कुर्वतः कल्पो भवति अन्यथा त्वकल्प इति यथाकल्पं एवं कुर्वतश्च ज्ञानादिरुप मार्ग इति यथामार्ग, यथातथ्यं यथैव सत्यमुपदिष्टं जिनैरिति यथातथ्यं, यथा सम्यक् कायेनोपलक्षणत्वान्मनोवचोभ्यां च फासित्वा-स्पृष्ट्वा सेव्य, पालयित्वा रक्षित्वाऽतिचारेभ्यः, शोधयित्वा शोभयित्वा विधिवत्करणेन, तीरयित्वा यावज्जीवमाराध्य, कीर्त्तयित्वाऽन्येभ्यः उपदिश्य, आराध्य यथावत्करणेन, न विराध्य - आज्ञया जिनोपदेशे