SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ समाचारी कल्प प्रदीपिका ॥२३ ॥ वासावासं प० निग्गंथाणं वा २ कप्पइ अन्नयरिं दिसि वा अणुदिसि वा अवगिज्झिय २ ।। भत्तपाणं गवेसित्तए; से किमाहु मंते ! ओसन्नं समणा भगवंतो वासासु तवसंपउत्ता भवंति तवस्सी दुब्बले किलंते मुच्छिज्ज वा पवडिज्ज वा तामेव दिसिं वा अणुदिसिं वा समणा भगवंतो पडिजागरंति ॥ ६१ ॥ ___व्याख्या-वासावासमित्यादितः....पडिजागरंतीत्यन्तम्, तत्र अन्नयरिं ति अन्यतरां दिशं अनुदिश | विदिशं अवगृह्य-अन्यसाधुभ्यो दिशं कथयित्वा भक्तपानं गवेषयितुं विह कल्पते । यतः ओसन्नं प्रायः | श्रमणा भगवन्तो वर्षासु तपःसंप्रयुक्ताः भवन्ति, ते च तपस्विनो दुर्बलाः क्लान्ताः सन्तो मूर्छयेयुः प्रपतेया, तत्र मूर्छा-इन्द्रियमनोवैकल्यं प्रपतनं-दौर्बल्यात्, तामेव दिशमनुदिशं वा श्रमणा भगवन्तः । प्रतिजाग्रति -गवेषयन्ति, मूञ्छितादेः साधोः सारां कुर्वन्तीत्यर्थः ॥ ६१॥ वासावासं प० कप्पइ निग्गंथाण वा २ जाव चत्तारि पंच जोयणाइं गंतुं पडिनियत्तए अंतरा वि अ से कप्पइ वत्थवए; नो से कप्पइ तं स्यणिं तत्थेव उवायणावित्तए । ६२ ॥ __ व्याख्या-वासावासमित्यादितः....उवायणावित्तए इत्यन्तम् तत्र वर्षाकल्पौषधवैद्यार्थ ग्लानसाराक|| रणार्थ वा चत्वारि पञ्च वा योजनानि गत्वा प्रतिनिवर्तेत-स्वस्थान प्राप्तुमक्षमः चान्तरापि वसेन्न । ॥ २३ ॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy