________________
कर्म ४लक्षणाश्चत्वारो नियता एव ॥ इति दशानां कल्पानां नियतानियतविभागकरणे कारणं तत्र कालभावि मनुजा एव यतः
पुरिमाणं दुविसुज्झो, चरिमाणं दुरणुपालओ कप्पो। मज्झिमगाण जिणाणं, सुविसुज्झो सुहणुपालो अ ॥१॥ उज्जूजडा पुरिमा खलु, नडाइनायाउ हुँति नायव्वा।'
वकजडा पुण चरिमा, उजुपन्ना मज्झिमा भणिआ ॥२॥ तत्र ऋषभतीर्थे ऋजुत्वाद् व्रतादिप्रतिज्ञानिर्वाहित्वेऽपि जडत्वाविशुद्धिर्तुःसाध्या, नटनर्तकीवृत्या | लोकक साधुदृष्टान्तेन वोध्या, तथाहि:__किल केचित् आद्यजिनमुनयो विहारभूमेणुरुपार्श्वमागताः, पृष्टाश्च गुरुभिर्यथा-"कथं चिरायूयमागताः, | ऋजुत्वा से चोचुः, यथा 'नट नृत्यन्त प्रेक्षमाणाः स्थिताः ततो गुरुभिरिति शिक्षिताः पूनवं कार्य', तैस्तथेति प्रतिपन्नं पुनरप्यन्यदा तथैव पृष्टाः, ते चोधर्नटी नृत्यन्तीम् वीक्षमाणाः स्थिताः, प्रेरिताश्च गुरुभिस्ते जडत्वादूर्नटस्तदा निषिद्धो न नटीति," नटेनिषिद्धे हि नटी निषिद्वैव तैर्न ज्ञातमिति।अन्योऽपि दृष्टान्तो यथाः
एकः कुंकणदेशजो वणिग् वृद्धत्वे कुटुम्बमोहं त्यक्त्वा प्रबजितः स चैकदेर्यापथिकीकायोत्सर्गे चिरकालं NI