________________
इत्थय अणभिरगहिरं, वीसइराइ-सवीसइ मासो ।
तेण परमभिग्गहिअं-मिहिनाअं कलि जाव ॥१॥ अयं बेधापि निरालम्बनः स्थविरकल्पिकानामेव, जिनकल्पिकानां तु चातुमासिक एवेति । यतः
चाउम्मासुक्कोसो, सत्तरि राईदिआ जहुन्नेणं।
थेराणं जिणाणं पुण, नियमा उकोसओ चेव ॥१॥ सालम्बनस्तु स्थविरकल्पिकानामेव, विहितमासकल्पानां तत्रैव चातुर्मासकानन्तरमपि मार्गशीर्ष N यावदवस्थाने पाण्मासिको बोध्यः । प्रतः
काऊण मासकप्पं, तत्थेव डिआण तीतमग्गसीरे ।
सालंबणयाणं पुण, छम्मासिओ होइ जिहुराहो ॥१॥ एवं व्यारव्यातस्वरूपः पर्युषणाकल्पः आयान्त्यजिनतीर्थे नियतः, शेषजिनतीर्थेऽवनियतः विदेहेप्यनियतः । पर्युषणाकल्पो दशमः॥
एते दशापि कल्पाः ऋषभवीरतीर्थे नियता एव, अजितादीनां तीर्थे तुआचेलक्यौ १देशिक रप्रतिक्रमण राजपिण्ड ४मास ५पर्युषणा लक्षणाः षट्कल्पा अनियताः, शेषास्तु शय्यातर १चतुर्बत २पुरुषज्येष्ठ ३कृति