SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ इत्थय अणभिरगहिरं, वीसइराइ-सवीसइ मासो । तेण परमभिग्गहिअं-मिहिनाअं कलि जाव ॥१॥ अयं बेधापि निरालम्बनः स्थविरकल्पिकानामेव, जिनकल्पिकानां तु चातुमासिक एवेति । यतः चाउम्मासुक्कोसो, सत्तरि राईदिआ जहुन्नेणं। थेराणं जिणाणं पुण, नियमा उकोसओ चेव ॥१॥ सालम्बनस्तु स्थविरकल्पिकानामेव, विहितमासकल्पानां तत्रैव चातुर्मासकानन्तरमपि मार्गशीर्ष N यावदवस्थाने पाण्मासिको बोध्यः । प्रतः काऊण मासकप्पं, तत्थेव डिआण तीतमग्गसीरे । सालंबणयाणं पुण, छम्मासिओ होइ जिहुराहो ॥१॥ एवं व्यारव्यातस्वरूपः पर्युषणाकल्पः आयान्त्यजिनतीर्थे नियतः, शेषजिनतीर्थेऽवनियतः विदेहेप्यनियतः । पर्युषणाकल्पो दशमः॥ एते दशापि कल्पाः ऋषभवीरतीर्थे नियता एव, अजितादीनां तीर्थे तुआचेलक्यौ १देशिक रप्रतिक्रमण राजपिण्ड ४मास ५पर्युषणा लक्षणाः षट्कल्पा अनियताः, शेषास्तु शय्यातर १चतुर्बत २पुरुषज्येष्ठ ३कृति
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy