SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पुरिमन्तिमतित्थगराण, मास कप्पो डिओ मुणेयहो। मज्झिमगाण जिणाणं, अट्टिअओ एस विन्नेओ ॥१॥ दोसाऽसइ मज्झिमगा, अच्छंति अज्जा य पुवकोडी वि। इहरा उ न मासं पि हु, एवं खु विदेहजिणकप्पा ॥२॥ व्याख्या:-'दोषाऽभावेऽजितादिजिनमुनयो देशोनांपूर्वकोटि यावत् स्थितिमिच्छन्ति इतरथा न मासमपि । तिष्ठन्ति, एवं विदेहसाधवो जिनकल्पिनश्च ज्ञेयाः ॥ मासकल्पो नवमः ॥९॥ ___ परि-सामास्त्येनैकत्रवसनं पर्युषणा, एवं व्युत्पन्नोऽपि पर्युषणाशद्वः कचिश्चातुर्मासकाद्यवगृहीतप्रभूत-N कालविशेषाभिधायकः स एव कल्पः पर्युषणाकल्पः, स च वधा, सालम्बनो निरालम्बनश्च, निरालम्बनोऽपि द्विविधः जघन्योत्कृष्टभेदाभ्यांतत्र जघन्यः सांवत्सरिकप्रतिक्रमणादारभ्य कार्तिकचातुर्मासिकप्रतिक्रमणं यावत् ससतिदिनमानः। उत्कृष्टस्तु चातुर्मासकः, सोऽपि गृहिज्ञाताऽज्ञातभेदाभ्यां विभज्यमानो देधा, तत्र गृहिज्ञातस्तावत् सप्तति दिनमानोऽनन्तरोदित एव, अज्ञातस्त्वाषाढचातुर्मासिकप्रतिक्रमणादारभ्य सांवत्सरिकप्रतिक्रमणं यावत् पञ्चाशदिनमानः यतः
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy