________________
पुरिमन्तिमतित्थगराण, मास कप्पो डिओ मुणेयहो। मज्झिमगाण जिणाणं, अट्टिअओ एस विन्नेओ ॥१॥ दोसाऽसइ मज्झिमगा, अच्छंति अज्जा य पुवकोडी वि।
इहरा उ न मासं पि हु, एवं खु विदेहजिणकप्पा ॥२॥ व्याख्या:-'दोषाऽभावेऽजितादिजिनमुनयो देशोनांपूर्वकोटि यावत् स्थितिमिच्छन्ति इतरथा न मासमपि । तिष्ठन्ति, एवं विदेहसाधवो जिनकल्पिनश्च ज्ञेयाः ॥ मासकल्पो नवमः ॥९॥ ___ परि-सामास्त्येनैकत्रवसनं पर्युषणा, एवं व्युत्पन्नोऽपि पर्युषणाशद्वः कचिश्चातुर्मासकाद्यवगृहीतप्रभूत-N कालविशेषाभिधायकः स एव कल्पः पर्युषणाकल्पः, स च वधा, सालम्बनो निरालम्बनश्च, निरालम्बनोऽपि द्विविधः जघन्योत्कृष्टभेदाभ्यांतत्र जघन्यः सांवत्सरिकप्रतिक्रमणादारभ्य कार्तिकचातुर्मासिकप्रतिक्रमणं यावत् ससतिदिनमानः। उत्कृष्टस्तु चातुर्मासकः, सोऽपि गृहिज्ञाताऽज्ञातभेदाभ्यां विभज्यमानो देधा, तत्र गृहिज्ञातस्तावत् सप्तति दिनमानोऽनन्तरोदित एव, अज्ञातस्त्वाषाढचातुर्मासिकप्रतिक्रमणादारभ्य सांवत्सरिकप्रतिक्रमणं यावत् पञ्चाशदिनमानः यतः