________________
उवठ्ठावणाइ जिहो, विन्नेओ पुरिमपच्छिमजिणाणं।.
पबजाए उ तहा, मज्झिमगाणं निरइआरे ॥१॥ अथ पितापुत्रादीनां ब्योर्युगपदुपस्थापने कथं ज्येष्ठता व्यवहारः ? इत्याह
पितिपुत्तमाइयाणं, समगं पत्ताण जिपितिपभइ।
थेवंतरे विलंबो, पन्नवणाए उवठ्ठवणा ॥१॥ व्याख्या-'पितापुत्रादीनामिहादिशद्वाद्राजाऽमात्य-माता-दुहित्रादीनां युगपत्प्रासाना-समकालमुपस्थाNपना योग्यतामवासानां पित्रादयो ज्येष्ठाः कार्याः, स्तोकन्तरे विलम्बः, षड्वन्तरे तु पित्रादीन प्रबोध्य पुत्रायो | ज्येष्ठाः कार्याः, चेत् पित्रादयो न प्रषुध्यन्ते तदा प्रतीक्षणीय, ॥ ज्येष्ठः कल्पः सप्तमः॥ प्रतिक्रमणं-आयान्त्यजीनतीर्थयोरवश्यमुभयसन्ध्यम् कार्यम्, शेषाहतां तीर्थेषु कारणे एव, यतः
'सपडिक्कमणो धम्मो, पुरिमस्सय पच्छिमस्सय जिणस्स।
मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं ॥ १॥ प्रतिक्रमणकल्पोऽष्टमः ८॥ आद्यान्त्यजिनयोस्तीर्थे प्रतिबन्ध-लघुत्वादिदोषसद्भावात् मासकल्पः स्थित एव, दुर्भिक्षग्लान्यादिकारणे च वसतिपाटकशयनभूमिपरावर्तनेनाप्ययं कार्यः, शेषाहतां तीर्थेष्वनवस्थितः। यतः