________________
mara
क्खिइ पाओवगइए कालं अणवकंखमाणे विहिरित्तए वा निक्खमित्तए वा पविसित्तए वा, असणं वा ४ आहारित्तए, उच्चारं वा पासवणं वा परिठ्ठावित्तए; सज्झायं वा करित्तए; धम्मजागरियं वा जागरित्तए; नो से कप्पइ अणापुच्छित्ता; तं चेव ॥ ५१ ॥ व्याख्या-वासवासामित्यादितः....तं चेवेत्यन्तम् सूत्रदयं तत्र तिगिच्छिअंति चिकित्सा वातादिरोगाणां आउहित्तए त्ति कारयितुं आउद्विधातुरागमिकः करणार्थे ॥ ४९ ॥ तवोकम्मं तितपःकर्म अर्द्धमासिकादि अत्र प्रत्यपायान-समर्थोऽसमर्थोवाऽयं वैयावृत्त्यकरो वाऽयं अन्योऽस्ति वा नवापारणयोग्यं क्षेत्रमस्ति नास्ति बेति ॥५०॥ अपश्चिम-चरमं मरणं न पुनः प्रतिक्षणमायुर्दलिकानुभवलक्षणावीचिमरणं तदेवान्तोऽपश्चिममरणान्तस्तत्रभवा आर्षत्वादुत्तरपदवृद्धावपश्चिममारणान्तिका सा चासौ संलेखनाच संलिख्यते-कृशीक्रियते वपुःकषायाद्यनयेति सा च द्रव्यभावभेदभिन्ना'चत्तारि विचित्ताई' इत्यादिकाऽपश्चिममारणान्तिकसंलेखना तस्या जुसणे त्ति जोषणं-सेवा तया झूसिए त्ति क्षपितशरीरः अत एव प्रत्याख्यातभक्तपानः पादपोपगतःकृतपादपोपगमनेऽतएव कालं-जीवितकालं मरणकालं वाऽनवकाङ्क्षन्-अनभिलषन् विहाँ गच्छेत् , अत्र प्रत्यपाया अयं निस्तारको न वा निर्यापका वा सन्ति न वेत्यादयः, धर्मजागरिकां-आज्ञा १ऽपाय २ विपाक ३ संस्थानविचय ४ भेदधर्मध्यानविधानादिना जागरणं धर्मजागरिका तां जागरयितुंअनुष्ठातुमिति ॥५१॥